________________
सुत्तागमे
- [भगवई १७२
रायगिहे नगरे जाव एवं वदासी-अत्यि णं भंते ! ईसिं पुरेवाया पत्यावाया मंदावाया महावाया वायंति ? हता! अत्यि, अत्यि णं भंते ! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाया भहावाया वायंति ? हंता ! अत्यि । एवं पञ्चत्यिमेणं दाहिणणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपञ्चत्यिमेणं पच्छिमउत्तरेणं ॥ जया णं भंते! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया जया णं पचत्थिमेणं ईसिं पुरेवाया तया णं पुरच्छिमेणवि ?, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चत्यिमेणवि ईसिं जया णं पंचत्थिमेणवि ईसिं तया णं पुरच्छिमेणवि ईसिं, एवं दिसासु विदिसासु ॥ अत्थि णं भंते ! दीविच्चया ईसिं?, हंता! अत्यि । अस्थि णं भंते ! सामुद्दया ईसिं ?, हंता! अत्थि । जया णं भंते ! दीविच्चया ईसिं तया णं सामुद्दयावि ईसिं जया णं, सामुद्दया ईसिं तया णं दीविचयावि ईसिं ?, णो इणढे समझे। से केणटेणं भंते ! एवं वुच्चइ जया णं दीविचया ईसिं णो णं तया सामुद्दया ईसिं जया णं सामुद्दया इसिं णो णं तया दीविच्चया ईसि ?, गोयमा! तेसि णं वायाणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नाइकमइ से तेणटेणं जाव वाया वायंति ॥ अत्थि णं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ?, हता! अत्थि । कया णं भंते ! ईसि जाव वायंति , गोयमा ! जया णं वाउयाए अहारियं रियति तया णं ईसिं जाव वायंति । अत्थि णं भंते ! ईसि० ? हंता! अत्थि, कया णं भंते ! ईसिं पुरेवाया पत्था० ?, गोयमा । जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसि जाव वायंति । अत्थि णं भंते ! ईसि०?, हता! अत्थि, कया णं भंते ! ईसिं पुरेवाया पत्था० ?, गोयमा ! जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अहाए वाउकायं उदीरेति तया णं ईसिं पुरेवाया जाव वायंति ॥ वाउकाए णं भंते ! वाउकायं चेव आणमंति पाण० जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स० पुढे उदाइ वा, ससरीरी निक्खमइ ॥ १७९ ॥ अह भंते ! ओदणे कुम्मासे सुरा एए-णं किंसरीराति वत्तव्वं सिया ?, गोयमा । ओदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुव्वभावपन्नवणं पडुच्च वणस्सइजीवसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिआ अगणिज्झामिया अगणिज्यूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीराति वत्तव्व सिया, सुराए य जे दवे दव्वे एए णं पुव्वभावपन्नवणं पडच आउजीवसरीरा, तओ पच्छा सत्यातीया जाव अगणिकायसरीराति वत्तव्वं सिया । अहन्नं भंते ! अए तंबे तउए सीसए उवले कसट्टिया एए णं किंसरीराइ वृत्तव्वं सिया? गोयमा ! अए-तंबे तउए.