________________
सुत्तागर्म
{ গা;
णो इणढे समढे, एवं चेव वितिओsवि आलायगो परिवार में भंते ! किं माई विकुव्वति समाई विकुन्चर ?, गोवमा :
मानो विकुम्वति, से केणटेणं भंते ! एवं चुनाइ जाव नो अगाईन , गोमा ! माइए पणीयं पाणभोयणं भोचा २ वामेति तरन ने पm गया अहि अद्विमिंजा बहलीभवंति पयणुए गंसगोणिए गर्वान, गिग मे पोग्गला तेविय से परिणमंति, तं जहा-सोनिंदियनाए जान माटियनार ह. अद्विमिजकेसमनुरोमनहत्ताए नुकत्ताए सोणियत्ताए, अमाई नागोर २ णो वामेइ, तस्स णं तेणं लहणं पाणभोयणेणं अदि ट्रिमिनार मा गनि वहले मंससोणिए, जेविय से अहावादरा पोगगला तेविर में परिगनि, नंगाउच्चारत्ताए पासवणत्ताए जाव सोणियत्ताए, से तंगडेणं जाब नो अमा. विजय ॥ माई णं तस्स ठाणस्स अणालोइयपडिते कालं करेद नलि तम आया । अमाई णं तस्स ठाणस्स आलोइयपडित कालं करेइ गालि नस्सारा गा । सेवं भंते ! सेवं भंते ! ति ॥ १५९ ॥ तझ्यसए चउत्थो उद्देसो समत्तो ॥ __ अणगारे णं भंते ! भावियप्पा वाहिरए पोग्गले अपरियाइना पम् एम इत्थिरुवं वा जाव संदमाणियस्वं वा विउवित्तए ? णो ति०, अणगारे ते! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एग महं इत्थित्वं या जाव नंदनागिनरूवं वा विउवित्तए ?, हंता । पभू, अणगारे णं भंते ! भावि० केवतिया पर्न इत्थिरूवाइं विकुवित्तए ?, गोयमा ! से जहानामए जुवई जुवाणे हत्येणं हत्ये गेण्हेज्जा चक्कस्स वा नाभी अरगाउत्ता सिया एवामेव अणगारेवि भावियप्पा ये:व्वियसमुग्घाएणं समोहणइ जाव पभू णं गोयमा ! अणगारेणं भावियप्पा केवलकप्पं जंबुद्दीवं वहूहिं इत्थिरूवहिं आइन्नं वितिकिन्नं जाव एस णं गोयमा! अणगारस्स भावि० अयमेयारूवे विसए विसयमेत्ते वुच्चइ नो चेव णं संपत्तीए विकुन्वितु वा ३, एवं परिवाडीए नेयन्वं जाव संदमाणिया। से जहानामए केइ पुरिसे अतिचम्मपायं गहाय गच्छेजा एवामेव भावियप्पा अणगारेवि असिचम्मपायहत्थकिनागएणं अप्पाणेणं उर्दू वेहासं उप्पइज्जा ?, हंता! उप्पइजा, अणगारे णं भंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं स्वाइं विउवित्तए ?, गोयमा ! से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विउविनु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अणगारेवि भावियप्पा एगओपडागाहत्थकिञ्चगएणं अप्पाणेणं उर्दू वेहासं उप्पएज्जा ? हंता गोयमा! उप्पएजा, अणगारे णं भंते ! भाषियप्पा केवतियाइं पभू एगओपडागाहत्यकिञ्चग.