________________
वि० ० प० स० ३ उ० ६ ]
सुत्तागमे
•
४६१
याई रुवाई विउव्वित्तए ! एवं चेव जाव विकुव्विसु वा ३ । एवं दुहओपडागपि । से जहानामए - as पुरिसे एगओजण्णोवइयं काउं गच्छेजा, एवामेव अण० भा० एनओजण्णोवइय किञ्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएजा ? हंता ! उप्पएजा, अणगारे णं भंते! भावियप्पा केवतियाई पभू एगओजण्णोवइयकिञ्चगयाई रुवाई विकुव्वित्तए ? तं चैव जाव विकुव्विसु वा ३, एवं दुहओजण्णोवइयंपि । से जहानामएकेइ पुरिसे एगओपल्हत्थियं काउं चिट्ठेजा, एवामेव अणगारेवि भावियप्पा एवं चेव जाव विकुव्विसु वा ३ एवं दुहओपलियंकं पि । अणगारे णं भंते । भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एवं महं आसरूवं वा हत्थिरुवं वा सीहरूवं वा वग्धवादीवियअच्छतरच्छपरासरख्वं वा अभिजुंजित्तए ?, णो तिणट्ठे समट्ठे, अणगारे णं एवं बाहिरए पोग्गले परियाइत्ता पभू । अणगारे णं भंते । भा० एवं महं आसवं वा अभिजुंजित्ता अणेगाई जोयणाईं गमित्तए ? हंता ! पभू, से भंते ! किं . आयडीए गच्छति परिड्डीए गच्छति ?, गोयमा । आयडीए गच्छइ नो परिडीए, एवं आयकम्मुणा नो परकम्मुणा आयप्पओगेणं नो परम्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छइ । से णं भंते ! किं अणगारे आसे ?, गोयमा ! अणगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा । से भंते! किं माई विकुव्वति अमाई विकुव्वति ?, गोयमा ! माई विकुव्वति नो अमाई विकुव्वति, माईणं भंते! तस्स ठाणस्स अणालोइयपडिते कालं करेइ कहिं उववजति ?, गोयमा ! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववज्जइ, अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ कहिं उववज्जति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववज्जइ, सेवं भंते २ त्ति, गाहा - इत्थी असी पडागा auriase य होइ वोद्धव्वे । पल्हत्थियपलियंके अभिओगविकुब्वणा माई ॥ १ ॥ ॥ १६० ॥ तइए सए पंचमो उद्देसो समत्तो ॥
अणगारे णं भंते! भावियप्पा माई मिच्छद्दिट्टी वीरियलद्धीए वेडव्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं समोहए समोहणित्ता, रायगिहे नगरे रुवाई जाणति पासति ?, हंता ! जाणइ पासइ । से भंते ! कि तहाभावं जाणइ पासइ अन्नहाभावं जा० पा० ?, गोयमा ! णो तहाभावं जाणइ पा० अण्णहाभावं जा० पा० 1 से केणद्वेगं भंते ! एवं बुच्चइ नो तहाभावं जा० पा० अन्नहभाव जाणइ पा० ?, गोयमा । तस्स णं एवं भवति एवं खलु अहं रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नगरीए रुवाई जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणद्वेणं जाव पासति । अणगारे णं भंते । भावियप्पा माई मिच्छदिट्टी