________________
वि० ५० स०३ उ०४]
सुत्तागमे
४५९
महं पडागासंठियं स्वं विकुव्वइ । पभू णं भंते ! वाउकाए एग महं पडागासंठियं त्वं विउव्वित्ता अणेगाइं जोयणाइं गमित्तए ?, हंता ! प्रभू'। से भंते !-कि आयडीए गच्छइ परिड्डीए गच्छइ ?, गोयमा ! आयड्डीए ग० णो परिड्डीए ग० जहा आयड्डीए एवं चेव आयकम्मुणावि आयप्पओगेणवि भाणियव्वं । से भंते ! किं ऊसिओदगं गच्छइ पयोदगं ग० ?, गोयमा ! ऊसिओदयंपि ग० पयोदयंपि ग०, से भंते ! किं एगओपडागं गच्छइ दुहओपडागं गच्छइ ?, गोयमा ! एगओपडागं गच्छइ नो दुहओपडागं गच्छइ, से णं भंते ! कि वाउकाए पडागा?, गोयमा! वाउकाए णं से नो खलु सा पडागा ॥१५६॥ पभू णं भंते ! वलाहगे एग मह इत्थिरुवं वा जाव संदमाणियरूवं वा परिणामेत्तए ?, हंता! पभू । पभू णं भंते ! बलाहए एग महं इत्थित्वं परिणामेत्ता अणेगाई जोयणाई गमित्तए ?, हंता! पभू, से भंते ! कि आयड्डीए गच्छइ परिडीए गच्छइ ?, गोयमा! नो आयड्डीए गच्छति, परिड्डीए ग० एवं नो आयकम्मुणा परकम्मुणा नो आयपओगेणं परप्पओगेणं ऊसितोदयं , वा गच्छइ पयोदयं वा गच्छइ, से भंते! किं वलाहए इत्थी ?, गोयमा ! बलाहए णं से णो खलु सा इत्थी, एवं पुरिसे आसे हत्थी ॥ पभू णं भंते ! वलाहए एगं महं जाणरूवं परिणामेत्ता अणेगाइं जोयणाई गमित्तए ? जहा इत्थिरूवं तहा भाणियव्वं, णवरं एगओचक्कवालंपि दुहओचकवालंपि गच्छइ (त्ति) भाणियव्वं, जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव ॥ १५७ ॥ जीवे णं भंते ! जे भविए नेरेइएसु उववजित्तए से णं भंते ! किंलेसेसु उववज्जति ?, गोयमा ! जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०-कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु- वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववजित्तए ? पुच्छा,, गोयमा! जलेसाइं दव्वाइं “परियाइत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-तेउलेस्सेसु । जीवे णं भंते ! जे भविए वेमाणिएसु उववजित्तए से गं भंते ! किंलेस्सेसु उववजइ ?, गोयमा ! जल्लेस्साइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-तेउलेस्सेसु वा पम्हलेसेसु वा सुकलेसेसु वा ॥ १५८ ॥ अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, गोयमा ! णो तिणढे समढे । अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियांइत्ता. पभू-वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, हंता! पभू । अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाइं रायगिहे नगरे स्वाइं एवइयाई विकुश्वित्ता वेभारं पव्वयं अंतो अणुप्पविसित्ता पभू समं वा विसमं करेत्तए विसमं वा समं करेत्तए ?, गोयमा !
से बार पव्वयं उथप्पा बाहिर अणगारे में एवल्याई ।