________________
[भगवई
सुत्तागमे
४४६
राग्रहाणि अहे सपक्खि सपडिदिसि समभिलोएइ, तए णं सा वलिचंचारायहाणी ईसाणेणं देविदेणं देवरन्ना अहे सपक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरभूया छारियन्भूया तत्तकवेचकन्भूया तत्ता समजोइभूया जाया यावि होत्या, तए णं ते वलिचंचारायहाणिवत्यव्चया बहवे अनुर्-. कुमारा देवा य देवीओ य तं वलिचंचं रायहाणि इंगालन्भूयं जाव समजोतिन्भूयं पासंति २ भीया तत्था तसिया उव्विग्गा संजायभया सव्वओ समंता आधावेति परिधावेंति २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति, तए णं ते वलिचंचारायहाणि.. वस्थव्वया वहवे असुरकुमारा देवा य. देवीओ य ईसागं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविद्धि दिव्वं देवजई दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणाः सव्वे सपक्खि सपडिदिसिं ठिचा करयलपरि-. ग्गहियं दसनहं सिरसावत्तं मत्यए अंजलि कटु जएणं विजएणं वद्धाविति २ एवं वयासी-अहोणं देवाणुप्पिएहिं दिव्या देविड्वी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्वा देविड्डी जाव लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया! [ खमंतु] मरिहंतु णं देवाणुप्पिया ! गाइ भुजो' २ एवंकरणयाएत्तिकट्ट एयमढे सम्म विणएणं भुजो २ खामेंति, तते णं से ईसाणे देविदे देवराया तेहिं वलिचंचारायहाणिवत्यव्वेहिं वहहिं असुरकुमारेहि देवेहिं देवीहि य एयमé सम्मं विणएणं भुजों २ खामिए समाणे तं दिव्वं देविड्डि जाव तेयलेस्सं पडिसाहरइ, तप्पभिति च णं गोयमा!, ते वलिचंचारायहाणिवत्यव्वया वहवे असुरकुमारा देवा य.देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पजुवासंति, ईसाणरस देविदस्स देवरन्नो आणाउववायवयणनिद्देसे चिटंति, एवं खलु गोयमा ! ईसाणेणं देविदेणं देवरन्ना सा दिव्वा देविड्डी जाव अभिसमन्नागया। ईसाणस्स णं भंते ! देविदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता ?, गोयमा! सातिरेगाइं दो सागरोवमाई ठिती पन्नत्ता ईसाणे णं भंते ! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव कहिं गच्छिहिति ? कहिं उववजिहिति ?, गो० ! लहाविदेहे वासे सिज्झिहिति जाव अंतं काहेति ॥ १३६ ॥ सकस्स णं भंते ! देविंदस्स देवरन्नो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सक्कस्स देविदस्स देवरन्नो विमाणा णीययरा चेव ईसिं निन्नयरा चेव ?, हंता ! गोयमा! सक्कस्स तं चेव सव्वं नेयव्वं । से केणटेणं ?, गोयमा ! से जहा-- नामए-करयले सिया देसे उच्चे देसे उन्नए देसे णीए देसे निन्ने, से तेणटेणं