________________
वि० प० स० ३ उ० १ ]
सुत्तागमे
दिसिं पडिगया ॥ १३४ ॥ तेगं कालेणं २ ईसाणे कंप्पे अणिंदे अपुरोहिए या वि होत्या, तत्ते णं से तामली बालतवस्सी बहुपडिपुन्नाई सहिँ वाससहस्साइं परियागं पाडणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवर्डिसए विभाणे उववायसभाए देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए ईसाणदेविंद - विरहकालसमयंसि ईसाणदेविदत्ताए उववण्णे, तए णं से ईसाणे देविंदे देवराया अहुणोववने पंचविहाए पजत्तीए पजत्तिभावं गच्छति, तंजहा- आहारप० जाव भासामणपजत्तीए, तए णं ते बलिचंचांरायहाणिवत्यव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववण्णं पासित्ता आसुस्ता कुविया चंडिक्किया मिसिमिसेमाणा वलिचंचाराय ० मज्ज्ञंमज्झेणं निग्गच्छंति २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव ताम- लित्ती [ए] नयरी [ए] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छति २ वामे पाए सुवेणं वंधति २ तिक्खुत्तो मुहे उद्धति २ नामलित्तीए नगरीए सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु आकडविकडि करेमाणा महया २ सद्देणं उग्घोसेमाणा २ एवं क्यासी - केस णं भो से तामली बालतव० सयंगहियलिगे 'पाणामाए पंव्वजाए पव्वइए ? केस णं भते ( भो ) ! ईसाणे कप्पे ईसाणे देविंदे देवरायाइतिकडु तामलिस्स वालतव० सरीरयं हीलंति निंदंति खिंसति गरिहिंति अवमन्नंति तजंति ताल॑ति परिवर्हेति पव्वर्हेति आकड्ढविकड्ढि करेंति हीलेत्ता जावं. आकड्डविकढि करेत्ता एगंते एडेंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडि -- गयां ॥ १३५ ॥ तए णं ते ईसाणकप्पवासी वहवे वैमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्यव्वएहि असुरकुमारेहि देवेहिं देवीहि य तामलिस्स बालतव - स्सिस्स सरीरयं हीलिजमाणं निंदिजमाणं जाव आकड्डविकड्डि कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कद्रु जएणं विजएणं वद्धावेंति । २ एवं वदासी - एवं खलु देवाणुप्पिया ! वलिचंचारायहाणिवत्थव्वया बहवे असुर-, कुमारा देवा य देवीओ-या देवाणुम्पिए कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए 'उववन्ने पासेत्ता, आता जाव एगते एर्डेति २ जामेव दिसि पाउन्भूया तामेव " दिसिं पडिगया । तए पं से ईसाणे देविंदे देवराया तेसि ईसाणकप्पवासीगं वहूणं. वेमाणियाणं देवाग य देवीण य अंतिए एयमहं सोचा निसम्म आसुरुते जाव, - मिसिमिसेमाणे तत्थेव स्यणिजवरगए तिवलियं भिउडिं निडाले साहहुं बलिचंचा-
४४५