________________
सुत्तागमे
[ भगवई
सहावेंत २ एवं वयासी एवं खलु देवाणुप्पिया ! वलिचंचा रायहाणी अणिदा अपुरोहिया अम्हे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्टिया इंदाहीणकज्जा अयं चणं देवाणुप्पिया 1.. तामली बालतवस्सी तामलित्तीए नगरीए वहिया उत्तरपुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणाझूसणाझसिए, भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं वालतवस्सि वलिचंचाए रायहाणीए 'ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडि'सुर्णेति २ बलिचंचाए रायहाणीए मज्यंमज्झेणं निग्गच्छन्ति २ जेणेव स्यगिंदे उप्पायपव्वए तेणेव उवागच्छन्ति २ वेउव्वियसमुग्धाएणं समोहणंति जाव उत्तर- वेडवियाई रुवाई विकुव्वंति, ताए उक्तिट्ठाए तुरियाए चवलाए चंडाए जइणाए 'छेयाए सीहाए सिघाए दिव्वाए उयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं 'मज्झमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती[ए] नगरी [ए]जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छंत २ त्ता तामलिस्स वालतवस्सिस्स उप्पिं पक्खि सपडिदिसिं ठिचा दिव्वं देविड्ढि दिव्वं देवज्जुई दिव्वं देवाणुभागं दिव्वं बत्तीसविहं नट्टविहिं उवदंसंति २ तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति वदंति नमंसंति २ एवं वदासी एवं खलु देवाणुप्पिया ! अम्हे बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नर्मसामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अणिदा अपुरोहिया अम्हेऽवि य णं देवाणुपिया | इंदाहीणा इंदाहिडिया इंदाहीणकज्जा तं तुब्भे णं देवाणुप्पिया । वलिचंचारायहाणिं आढाह परियाजह सुमरह अहं बंधह निदानं पकरेह ठितिपकप्पं पकरेह, तते णं तुब्भे कालमासे कालं किच्चा वलिचंचारायहाणीए उचवजिस्सह, तते गं तुब्भे अम्हं इंदा भविस्सह, तए णं तुभे अम्हेहिं सद्धिं दिव्वाईं भोगभोगाई भुंजमाणा विहरिस्संह । तएं णं से तामली वालतवस्सी तेहिं वलिचंचारायहाणिवत्थव्वेहिं वहूहि असुरकुमारेहिं देवेहिं देवीहि य एवं वृत्ते समाणे एयमहं नो आढाइ नो परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते वलिचंचारायहा णिवत्थव्वया बहवें असुरकुमारा देवा य देवीओ य तामलि मोरियपुत्तं दोघंपि तच्चपि तिक्खुतो आयाहिणप्पया हिणं करेंति २ जाव अम्हं च णं देवाणुप्पिया ! बलिचंचारायहाणी अणिंदा जाव ठितिपकप्पं पकरेह जाव दोच्चपि तच्चपि, एवं वुत्ते समाणे जाव तुसिणीए संचिट्ठा, तए णं ते वलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइज्जमाणा अपरियाणिजमाणा जामेव दिसिं पाउन्भूया तामेव
४४४