________________
वि० प० स० ३ उ०१]
सुत्तागमे
४४३
जेई पुत्तं कुटुंबे ठावे २ त्ता तस्सेव तं मित्तनाइणियगसयण संबंधिपरिजणं जेट्टपुत्तं 'च आपुच्छइ २ मुंडे भवित्ता पाणामाए पव्वजाए पव्चइए, पव्वइएवि य णं समाणे इमं एयास्वं अभिग्राहं अभिगिन्हड़ - कप्पड़ मे जावजीवाए छटुंछट्टेणं जाव आहारतत्तिकट्टु इमं एयारूवं अभिग्गहं अभिगिण्हइ २ त्ता जावजीवाए छछट्टेणं अणिक्खित्तेणं, तवोकम्मेणं उ वाहाओ परिज्मिय २ सूराभिमुद्दे आयावणभूमीए आयावेमाणे विहरs, छट्टस्सवि य णं पारणयंसि आयावणभूमीओ पचोरहर २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तित्तखुत्तो दणं पक्खा, तओ पच्छा आहारं आहारेइ । से केणट्टेणं भंते ! एवं बुच्चइपाणामा पव्वज्जा २१, गोयमा ! पाणामाए णं पव्वज्जाए पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदे वा रद्दं वा सिवं वा वेसमणं वा अजं वा कोट्टकिरियं वा रायं वा जाव सत्यवाहं वा कागं वा साणं वा पाणं वा उच्च पांसह उच्चं पणामं करेड़ नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेण गोयमा ! एवं चुच्चइ - पाणामा जाव पव्वज्जा ॥ १३३ ॥ तए णं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं वालतवोकम्मेणं सुके भुक्खे जाव धमणिसंतए जाए यावि होत्या, तए णं तस्स तामलित्तस्स वालतवस्सिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे - अज्नत्थिए चिंतिए जाव समुप्पज्जित्था एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोक्रम्मेणं सुके भुक्खे जाव धमणिसंतए जाए, तं अस्थि जा मे उट्ठाणे कम्मे चले वीरिए पुरिसक्कारपरक्कमे ताव ता - सेयं कलं जाव जलते तामलित्तीए नगरीए दिट्टाभट्टे य पासंडत्थे य पुव्वसंगतिए -य गिहत्थे य पच्छासंगतिए य परियाय संगतिए य आपुच्छित्ता तामलित्तीए नगरीए मज्यंमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दास्मयं च पडिग्गाहियं एते [ एडेड् ] एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं [आलिहड] आलिहित्ता संदेहणाझूसणाझसियस्स भत्तपाणपडियाइ क्खियरस पाओवयस्स का अणवकखमाणस्स विहरित्तएत्तिकट्टु एवं संपेहेइ एवं संपेहेत्ता कलं जाव जलते जाव आपुच्छइ २ तामलित्तीए [एगंते एडेइ] जाव जलते जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं काले २ वलिचंच रायहाणी अदा अपुरोहिया 'यावि होत्था । तए णं ते वलिचंचारायहाणिवत्थव्वया वहवे असुरकुमारा देवाय देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति २ अन्नमन्नं