________________
सुत्तागमे
१४०
[भगवई देवाणुप्पिएहिं दिव्वा देविड्डी दिव्वा देवजुई दिव्चे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्नेणं देविदेणं देवरना दिव्वा देविड्डी जाव अभिसमन्नागया, जारिसिया णं (सक्वेणं देविदेणं देवरण्णा दिव्वा देविड्डी जाव अभिसमण्णागया तारिसिया णं) देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागया । से णं भंते ! तीसए देवे केमहिड्डिए जाव केवतियं च णं पभू विउवित्तए ?, गोयमा ! महिड्डिए जाव महाणुभागे, से गं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं वेमाणियागं देवाण य देवीण य जाव विहरति, एवंमहिड्डिए जाव एवइयं च णं पभू विउवित्तए, से जहाणामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव सकस्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते वुइए नो चेव णं संपत्तीए विउव्विसु वा ३ । जति णं भंते! तीसए देवे महिड्डिए जाव एवइयं च णं पभू विउवित्तए सक्कस्स णं भंते ! देविदस्स देवरन्नो अवसेसा सामाणिया देवा केमहिड्डिया तहेव सव्वं जाव एस गंगोयमा ! सक्कस्स देविंदस्स देवरन्नो एगमेगस्स सामाणियस्स देवस्स इमेयालवे विसए विसयमेत्ते वुइए नो चेव णं संपत्तीए विउव्विसु वा विउव्विति वा विउव्विस्संति वा तायत्तीसा य,लोगपालअग्गमहिसीणं जहेव चमरस्स नवरं दो केवलकप्पे जंबुद्दीवे २ अण्णं तं चेव, सेवं भंते २ त्ति दोचे गोयमे जाव विहरति ॥ १२९ ॥ भंतेत्ति भगवं तच्चे गोयमे वाउभूती अणमारे समणं भगवं जाव एवं' वदासी-जति णं भंते ! सक्ने देविंदे देवराया एमहिड्दिए जाव एवइयं च णं पभू विउव्वित्तए ईसाणे णं भंते ! देविंदे देवराया केमहिड्डिए ? एवं तहेव, नवरं साहिए दो केवलकप्पे जंवूदीवे २ अवसेसं तहेव ॥१३०॥ जति णं भंते ! ईसाणे देविंदे देवराया एमहिड्डिए जाव एवतियं च णं पभू विउवित्तए ॥ एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाव विणीए अट्ठमंअट्टमेणं अणिक्खित्तणं पारणए. आयंबिलपरिग्गहिएणं तवोकम्मेणं उर्दू बाहाओ पमिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्तागं झोसित्ता तीसं भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्तते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सयंसि विमाणसि जा चेव तीसए वनव्वया ता सव्वेव : अपरितेसा कुरुदत्तपुत्तेवि, नवरं सातिरेगे दो केवलकप्पे जंबुद्दीचे २, अवसेसं तं चेव, एवं सामाणियतायत्तीसलोगपालअग्गमहिसीणं जाव एस गं गोयमा ! ईसाणस्स देविंदस्स देवरन्नो एवं एगमेगाए अग्गमहिसीए देवीए