________________
'वि० प० स० ३ उ० १] सुत्तागमे
४३९ तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईगं चउवीसाए आयरक्खदेवसाहस्सीणं अन्नेसि च जाव विहरइ, एवतियं च णं पभू विउवित्तए से जहानामए-जुवतिं जुवाणे जाव पभू केवलकप्पं जंबुद्दीवं २ जाव तिरियं संखेजे दीवसमुद्दे बहूहिं नागकुमारेहिं २ जाव विउव्विस्संति वा, सामाणिया तायत्तीसलोगपालगा महिसीओ य तहेव, जहा चमरस्स एवं धरणे णं नांगकुमारराया महिड्डिए जाव एवतियं जहा चमरे तहा धरणेणवि, नवरं संखेने दीवसमुद्दे भाणियव्वं, एवं जाव थणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छइ, भंतेत्ति भगवं दोच्चे गोयमे अग्गिभूती अणगारे समणं भगवं म० : वंदति नमसति:२ एवं वयासी-जति णं भंते ! जोइसिदे जोतिसराया एवंमहिड्डिए जाव एवतियं च णं पभू विकुवित्तए सके णं भंते ! देविंदे देवराया केमहिड्डिए जाव केवतियं च णं पभू विउवित्तए ?, गोयमा । सक्के णं देविंदे देवराया महिड्डिए जाव. महाणुभागे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं जाव चउण्हं चउरासीणं आयरक्ख (देव) साहस्सीणं अन्नेसि च जाव विहरइ, एवंमहिड्डिए जाव एवतियं च ण पभू विकुव्वित्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबुद्दीवे २. अवसेसं तं
चेव, एस णं गोयमा । सक्कस्स देविंदस्स देवरणो इमेयारूवे विसए विसयमेत्ते णं 'बुइए नो चेव णं संपत्तीए विउव्विसु वा विउव्वति वा विउव्विस्सति वा ॥ १२८॥
जइ णं भंते ! सक्ने देविंदे देवराया एमहिड्डिए. जाव एवतियं च णं पभू विकुट्वित्तए ॥ एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पंगतिभद्दए जाव विणीए छटुंछठेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे वहुपडिपुण्णाइं अट्ठ संवच्छराइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सटिं भत्ताइं अणसणाए छेदेत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणसि उववायसभाए देवसयणिज्जसि देवदूसंतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सक्कस्स देविदस्स देवरण्णो सामाणियदेव-त्ताए उववण्णे, तए णं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावं गच्छइ, तंजहा-आहारपजत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपज्जत्तीए, तए णं तं तीसयं देवं पंचविहाए पजत्तीए पज्जत्तिभावं गयं -समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं. कल जएणं विजएण वद्धाविंति २ एवं वदासी-अहो णं देवाणुप्पिए ! दिव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं