________________
वि०प० स० ३. उ०१]
सुत्तागमं
४४१
अयमेयारूचे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विसु वा ३ ॥१३॥ एवं सणंकुमारेवि, नवरं चत्तारि केवलकप्पे जंबुद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेने, एवं सामाणियतायत्तीसलोगपालअगमहिसीगं असंखेज्जे दीवसमुद्दे सव्वे विउच्वंति, सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वेवि असंखेने दीवसमुद्दे विउविति, एवं माहिदवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंबुद्दीवे २, एवं बंभलोएवि, नवरं अट्ट केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ठ केवलकप्पे, महासुने सोलस केवलकप्पे, सहस्सारे सातिरेगे सोलस, एवं पाणएवि, नवरं वत्तीसं केवल०, एव अचुएवि नवरं सातिरेगे वत्तीसं केवलकप्पे जंबुद्दीवे २ अन्नं तं चेव; सेवं भंते २ ति तच्चे गोयमे वायुभृती अणगारे समणं भगवं महावीरं वंदइ नमसति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कयाइ मोयाओ नगरीओ नंदणाओ उजाणाओ पडिनिक्खमइ २ वह्यिा जणवयविहारं विहरइ ॥ १३२॥ तेणं कालेणं तेणं० रायगिहे नामं नगरे होत्था, वन्नओ, जाव परिसा पजुवासइ । तेणं कालेगं २ ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे उत्तरडलोगाहिबई अट्ठावीसविमाणावाससयसहस्साहिवई अयरंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभा. सेमाणे ईसाणे कप्पे ईसाणवडिसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्वं देविलि जाव जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीर वंदति णमंसति २ एवं वदासी-अहो णं भंते ! ईसाणे देविंदे देवराया महिडिए ईसाणस्स णं भंते ! सा दिव्वा देविड्डी कहिं गता कहिं अणुपविट्ठो, गोयमा ! सरीरं गता २, से केपट्टेगं भंते ! एवं वुञ्चति सरीरं गता ? २, गोयमा ! से जहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसे णं कूडागारे जाव कूडागारसालादिलुतो भाणियव्यो । ईसाणेणं भंते ! देविंदेणं देवरण्णा सा दिव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभागे किण्णा लद्धे किन्ना पत्ते किण्णा अभिसमन्नागए के वा एस आसि पुन्वभवे किण्णामए वा किंगोत्ते वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा किं वा सुच्चा कि वा दचा कि वा भोचा कि वा किया कि वा समायरित्ता कस्स वा तहाख्वस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयेणं सोचा 'निसम्म [जण्णं] ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्डी जाव अभिसमन्नागया ?, एवं खलु गोयमा! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे तामलित्ती नाम नगरी होत्था, वन्नओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती