SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ वि०प० स० २ उ० १०] सुत्तागमे विसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंलिए सव्वरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण य सव्वओ समंता संपरिक्खित्ते, पउमवरवेइयाए वणसंडस्सं य वण्णओ, तस्स णं तिगिच्छिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसनरमणिजे भूमिभागे पण्णत्ते, वण्णओ, तस्स णं वहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एस्थ महं एगे पासायवडिसए पन्नत्ते, अढाइज्जाइं जोयणसयाई उ8 उच्चत्तेणं पणवीसं जोयणसयाई विक्खंभेगं, पासायवग्णओ उल्लोयभूमिवन्नओ अट्ठ जोयणाई मणिपेढिया चमरस्स सीहासणं सपरिवार भाणियचं, तस्स णं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसए पर्णपन्नं च कोडीओ पणतीसं. च सयसहस्साइं पण्णासं च सहस्साइं अरुणोदे समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिदस्स असुरकुमाररण्णो चमरचंचा नामं रायहाणी पं० एग जोयणसयसहस्सं आयामविक्खंभेणं जंबुद्दीवप्पमाणं, पागारो दिवई जोयणसयं उर्दू उच्चत्तणं मूले पन्नासं जोयगाइं विक्खंभेणं उवरिं अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूर्ण अद्धजोयणं उर्दू उच्चत्तेणं एगमेगाए वाहाए पंच २ दारसया अड्डाइंजाइं जोयणसयाइं २५० उढे उच्चत्तेणं १२५ अद्धं विक्खंभेणं उवरियलेणं सोलंसजोयणसंहस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साइं पंच य सत्ताणउयजोयणसए किंचिविसेसूणे. परिक्खेवेणं सव्वप्पमाणे वेमाणियप्पमाणस्स अद्धं नेयव्वं, सभा सुहम्मा, तओ उववायसभा हरओ' अभिसेय. अलंकारो जहा विजयस्स अभिसेयविभूसणा य ववसाओ । चमरपरिवार इहत्तं ॥ ११५ ॥ बीयसए अठ्ठमो उद्देसमो समत्तो॥ किमिदं भंते ! समयखेत्तेत्ति पवुच्चति , गोयमा ! अड्डाइजा दीवा दो य समुद्दा एस णं एवइए समयखेत्तेति पवुञ्चति, तत्थ णं अयं जंबुद्दीवे २ सव्वदीवसमुद्दाणं संवन्भतरे एवं जीवाभिगमवत्तव्वया (जोइसविहूणं ) नेयव्वा जावं अभितर्र पुक्खरद्धं जोइसविहूणं (इमा गाहा) ॥ ११६ ॥ वितीयस्स नवमो उद्देसो॥ कति भंते ! अस्थिकाया प० १, गोयमा ! पंच अस्थिकाया प०, तंजहाधम्मत्थिकाए अधम्मत्यिकाए आगासस्थिकाए जीवत्थिकाए पोग्गलत्थिकाए ॥ धम्मत्यिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे ?, गोयमा ! अण्णे अगंधे अरसे अफासे अस्वी अजीवे सासए अवट्ठिए लोगदन्वे, से समासओ पंचविहे पन्नत्ते, तंजहा-दव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं धम्मत्यिकाए एगे दव्वे, खेत्तओ ण लोगप्पमाणमेत्ते, कालओ न कयावि न आसि न कयाइ २८ सुत्ता० .
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy