________________
सुत्तागमे
४३२
[भगवई भंते ! एवं ?, गोयमा ! जण्णं ते अण्णउत्थिया एवमातिक्खंति जाव जे ते एवं पलवेंति मिच्छं ते एवमातिक्खंति जाव सव्वं नेयव्वं, जाव अहं पुण गोयमा ! एवमातिक्खामि भा० प० प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपव्वयस्स अदूरसामंते, एत्थ णं महातवोवतीरप्पभवे नाम पासवणे पन्नत्ते पंचधणुसयाणि आयामविक्खंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए पासाइए दरिसणिज्जे अभिलवे पडिरूवे तत्थ णं वहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वकमंति विउक्कमति चयंति उववजंति तव्वतिरित्तेवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सवइ, एस णं गोयमा ! महातवोवतीरप्पभवे पासवणं एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्ठे पन्नत्ते, सेवं भंते २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति ॥ ११२ ॥ वीएसए पंचमो उद्देसो॥
से णूणं भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियव्वं ॥११३॥ वीए सए छट्ठो उद्देसो समत्तो । ___ कतिविहा णं भंते ! देवा प० १, गोयमा ! चउव्विहा देवा प०, तंजहा-भवणवइवाणमंतरजोतिसवेमाणिया । कहि णं भंते! भवणवासीणं देवाणं ठाणा प०१, गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वया सा भाणियन्वा, नवरं भवणा प०, उववाएणं लोयस्स असंखेज्जइभागे, एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता-कप्पाण पइहाणं वाहुल्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणियउद्देसो भाणियव्वो सव्वो ॥ ११४ ॥ वीए सए सत्तमो उद्देसो॥ __ कहि णं भंते ! चमरस्स असुरिदस्स असुरकुमाररन्नो सभा सुहम्मा प०१, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स वाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं वायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिदस्स असुरकुमाररण्णो तिगिच्छियकूडे नाम उप्पायपव्वए पण्णत्ते, सत्तरसएकवीसे जोयणसए उड़े उच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उव्वेहेणं गोथूभस्स आवासपव्वयस्स पमाणेणं णेयव्वं नवरं उवरिल्लं पमाणं मज्झे भाणियव्वं [ मूले दसवावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसते विक्खंभेणं उवरि सत्ततेवीसे जोयणसते विक्खंभेणं मूले तिणि जोयणसहस्साइं दोण्णि य वत्तीसुत्तरे जोयणसते किचिविसेसूणे परिक्खेवेणं मज्झे एग जोयणसहस्सं तिण्णि य इगयाले जोयणसते किचिविसेसूणे परिक्खेवेणं उवरिं दोणि य जोयणसहस्साई दोणि य छलसीते जोयणसते किचिविसेसाहिए परिक्खेवेणं] जाव मूले वित्थडे मज्झे संखित्ते उप्पि