________________
सुत्तागमे
[ भगवई
है
समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ उज्जाणाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नामं नगरी होत्था वण्णओ, तीसे णं तुंगियाए नगरीए वहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नामं उज्जाणे होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए वहवे समणोवासया परिवसंति अड्डा दित्ता विच्छिण्णविपुलभवणसयणासण जाणवाहणाइण्णा बहुधणवहुजायरूवरयया आओगपओगसंपत्ता विच्छड्डियविपुलभतपाणा बहुदासीदासगोमहिंसगवेलयप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्वपुण्णपावा आसवसंवरनिज्जरकिरियाहिकरणवं मोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निम्गंथाओ पावयणाओ अणतिक्कमणिजा णिग्गंथे पावयणे निस्संक्रिया निक्कखिया निव्वितिगिच्छा लट्ठा गहियद्वा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अट्ठिमिजपेम्माणुरागरत्ता अथमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे ॲणट्ठे ऊसियफलिहा अवगुयदुवारा चियत्तंते उरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपचक्खाणपोसहोववासेहिं, चाउद्दसमुद्दिद्वपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसहभेसजेण य पडि - , लाभमाणा अहापडि गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ॥ १०६॥ तेणं काले २ पासावच्चिज्जा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना स्वसंपन्ना विणयसंपन्ना णाणसंपन्ना दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोहा जियमाणा जियलोभा जियनिद्दा जितिदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्तुया बहुपरिवारा पंचहिं अणगारसएहिं सद्धि संपरिवुडा अहाणुपुत्रि चरमाणा गामाणुगामं दूइजमाणा' सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए उज्जाणे तेणेव उवागच्छति २ अहापडिरूवं उग्गहं उगिव्हित्ता णं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ १०७ ॥ तए णं तुंगियाए नगरीए सिघाडगतिगचउक्कचच्चरमहापहपहेसु जाव एगदिसाभिमुहा णिजायंति, तए णं ते समणोवासया इमीसे कहाए लखट्ठा समाणा हट्ठतुट्ठा जाव सद्दावेंति २ एवं वदासी - एवं खलु देवाणुप्पिया ! पासावच्चेज्जा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता णं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया ! तहारुवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छण पज्जुवासणयाए ? जाव गहणयाए ?, तं
J
!
४२८