SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे भवन्ति महिड्डिएतु जाव महाणुभागेसु दूरगतीसु चिरद्वितीएस, से णं तत्थ देवे भवति महिड्डिए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिवे । से णं तत्थ अन्ने देवे अन्नेसि देवाणं देवीओ अंभिजुंजिय २ परियारेइ १ अप्पणचियाओ देवीओ अभिजुंजिय २ परियारेइ २ नो अप्पणामेव अप्पाणं विउव्विय २ परियारेइ ३, एगेविय गं जीवे एगेणं समएणं एवं वेदं वेदेइ, तंजहा - इत्थिवेदं वा पुरिस वेदं वा, जं समयं इत्थवेदं वेदेइ णो तं समयं पुरुसवेयं वेएइ जं समयं पुरिसंवयं वेएइ नो त समयं इथिवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयंस्स उद नो इत्यिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एवं वेदं वेदेइ, तंजहा- इत्थीवेयं वा पुरिसवेयं वा, इत्थी इत्यिवेएणं उदिनेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नेणं, इथि पत्थे, दोवि ते अन्नमन्नं पत्येति, तंजहा - इत्थी वा पुरिसं पुरिसे वा इथि ॥९९॥ उद्गगव्भे णं भंते ! उद्गगव्भेत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं छम्मासा ॥ तिरिक्खजोणियगव्भे णं भंते! तिरिक्खजोणिय - गव्भेत्ति कालओ केवचिरं होति ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संव च्छराई ॥ मणुस्सीग णं भंते । मणुस्सीगव्भेत्ति कालओ केवन्चिरं होइ ?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वारस संवच्छराई ॥ १०० ॥ कायभवत्थे णं भंते! कायभवत्थेत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चउव्वीसं संवच्छराई ॥ १०१ ॥ मणुस्तुपंचेंदियतिरिक्खजोणियवीए णं भंते ! जोणियम्भूए केवतियं कालं संचिवइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वारस मुहुता ॥ १०२ ॥ एगजीवे णं भंते! जोणिए बीयम्भूए केवतियाणं पुत्तत्ताए हव्व-मागच्छइ ?, गोयमा ! जहन्नेणं इकस्स वा दोन्हं वा तिन्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति ॥ १०३ ॥ एगजीवस्स णं भंते ! एगभवग्गहणणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्नेणं इक्को वा दो वा तन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छंति, से केणट्टेणं भंते ! एवं चुच्चइ - जाव हव्वमागच्छइ ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पज्जइ, ते दुहओ सिणेहं संचिति २ तत्थ णं, जहन्नेणं एको वा दो वा विण्णि वा उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, से तेणट्टेणं जाव हव्वमागच्छंइ ॥ १०४ ॥ मेहुणे णं भंते ! सेवमाणस्स केरिसिए असंजमे कज्जइ ?, गोयमा ! से जहानामए केइ पुरिसे रूयनालियं वा. वरनालियं वा तत्तेणं कणएणं समभिवंसेजा एरिसए णं गोयमा ! मेहुणं सेवमा-स्स असंजमे कज्जइ, सेवं भंते । सेवं भंते ! जाव विहरति ॥ १०५ ॥ तए वि० १० प० स० २ उ०५ ] ४२७
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy