________________
1
1
वि० प० स० २०]
सुत्तागमे
.
1
२ सावत्थीनामं नगरी होत्था वन्नाओ, तत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंतेवासी खंदए णानं कथायणस्सगोत्ते परिव्वायए परिवसइ तं चेव आव जेणेव मंसं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते वहुसंपत्ते अद्धाणपडिवणे अंतरापहे वह । अजेव णं दच्छिसि गोयमा !, संतेत्ति भगवं गोयमे समण भगवं चंदर नमसइ २ एवं वदासी - पट्ट णं भंते ! खंदए कवायणस्सगोत्ते देवाणुप्पियाण अंतिए मुंडे भवित्ता अगाराओ अणगारियं पंव्वइत्तए ?, हंता पभू, जावं चणं समणे भगवं महावीरे भगवओ गोयमस्स एयमहं परिकहेइ तावं च णं से खंदए कचायणस्सगोत्ते तं देतं हव्वमागते, तए णं भगवं गोयमे खंदयं कच्चायणस्सगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अभुट्टेति खिप्पामेव पशुवगच्छइ २ जेणैव खंदए कचायणस्सगोत्ते तेणेव उवागच्छइ २ त्ता खंदयं कच्चायणस्सगोत्तं एवं वयासी - हे खंदया ! सागयं खंदया ! सुसागयं संदया ! अणुरागयं खंदया ! सागयमणुरागयं संदया ! से नूणं तुमं संदया ! सावत्भीए नयरीए पिंगलएणं नियंठेणं वेसालियसावणं इणमक्खेवं पुच्छिएं—मागहा । किं सअंते लोगे अणते लोगे ? एवं तं चैव जेणेव इहं तेणेव हव्वमागए, से नूणं खंदया ! अट्ठे समट्ठे ?, हंता अस्थि, तए से खंदर कच्चा० भगवं गोयमं एवं वयासी से केणद्वेणं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अट्ठे मम ताव रहस्सकडे हव्वमक्खाए ? जओ तुमं जाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी एवं खलु संदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरें - उप्पण्णणाणदंसणधरे अरहा जिणे केवली तीयपचुप्पन्नमणांगयवियाणए सव्वन्नू सव्वदरिसी जेणं ममं एस अट्ठे तव तीव रहस्सकडे हव्वमक्खाए जओ णं अहं जाणामि खंदया ! तए णं से खंदए कच्चायणस्सगोत्ते भगवं गोयमं एवं वयासी — गच्छामोणं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णर्मसामो जाव पज्जुवासामो, अहासुहं देवांणुप्पियां ! मा पडिबंधं, तए णं से भगवं गोयमे खंदणं कच्चायणस्सगोत्ते सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गम
याए । तेणं काळेणं २ समणे भगवं महावीरे वियडभोई यावि होत्था, तए णं समणस्स भगवओ महावीरस्स वियट्टभोइस्स सरीरं ओरालं सिंगारं कला सिव घण्णं मंगलं सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव २. उवसोभेमाणे, चिह्इ । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महाचीरस्सं विग्रहभोइस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासइ २ ता तु चित्तमाणदिए पीड़मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव
४१९