________________
सुत्तागमे
[ भगवई
खंदए कच्चायणस्सगोत्ते तेणेव स्वागच्छइ २ खंदगं कच्चायणस्सगोत्तं इणमक्खेवं पुच्छे -मागहा ! किं सअंते लोए अणते लोए १ सअंते जीवे अनंते जीवे २ सअता सिद्धी अणंता सिद्धी ३ सअंते सिद्धे अगते सिद्धे ४ केण वा मरणेणं मरमाणे जीवे वड्ढति वा हायति वा ५१, एतावं ताव आयक्खाहि बुच्चमाणे एवं, तए णं से खंदए कच्चा० गोत्ते पिगलएणं नियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कँखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किचिवि पमोक्खमक्खाइएं, तुसिणीए संचिट्ठ, तए णं से पिंगळे नियंठें वेसालीसावए खंदयं कच्चायणस्सगोत्तं दोचंपि तच्चपि इणमक्खेवं पुच्छे -मांगहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे बढइ वा हायति वा ? एतावं ताव आइक्खाहि बुचमाणे एवं, तते णं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेगं वेसालीसावरगं दोचंपि तच्चपि इणमक्खेवं पुच्छिए समाणे संकिए कँखिए वितिगिच्छिए भेदसमावण्णे कलुसमावण्णे नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिट्ठई । तए णं सावत्थीए नयरीए सिंघाडग जाव महापहेसु महया जणसंमद्दे इ वा जणवूहे इ वा परिसा निंग्गच्छइ । तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमहं सोच्चा निसम्म इमेयारूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था - एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए वहिया छत्तपलासए उज्जाणे संजमेणं तवसा अप्पाणं भावेमाणे विहरड, तं गच्छामि णं समगं भगवं महावीरं वंदामि नमसामि, सेयं खलु मे समणं भंगवं महावीरं वंदित्ता णमंसित्ता सकारेत्ता सम्माणित्ता कहाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाई च णं एयारुवाईं अट्ठाई ऊ परिणाई कारण ई पुच्छित्तएत्ति कट्टु एवं संपेहेइ २ जेणेव परिव्वायावसहे तेणेव उवागच्छइ २ त्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य़ पाउयाओ य धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिव्वायावसहीओ पडिनिक्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकं चणिय करोडियभिसिय केसरियछन्नालय अंकुसयपवित्तगणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मज्झंमज्झेणं निग्गच्छइ निग्गच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए उज्जाणे जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं व्यासी-दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते 12, खंदयं नाम, से काहं वा किहं वा केवञ्चिरेण वा ?, एवं खलु गोयमा ! तेणं काळेणं
४१८