________________
वि० प० स० १ उ०६]
सुत्तागमे
४०३
कजइ, जा य कडा जा य कजइ जा य कजिस्सइ सव्वा सा आणूपुचि कडा नो अणाणुपुव्वि कडत्ति वत्तव्वं सिया। अत्थि णं भंते ! नेरइयाणं पाणाइवायकिरिया कन्नइ ?, हंता अत्यि । सा भंते ! किं पुट्ठा कजइ अपुट्ठा कज्जइ जाव नियमा छदिसिं कजइ, सा भंते ! किं कडा कजइ अकडा कज्जइ ?, तं चेव जाव नो अणाणुपुन्धि कडत्ति वत्तव्वं सिया, जहा नेरइया तहा एगिदियवजा भाणियव्वा, जाव वेमाणिया, एगिदिया जहा जीवा तहा भाणियव्वा, जहा पाणाइवाए तहा मुसावाए तहा अदिन्नादाणे मेहुणे परिग्गहे कोहे जाव मिच्छादसणसल्ले, एवं एए अट्ठारस, चउवीसं दंडगा भाणियव्वा, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं जाव विहरति ॥ ५२ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अणगारे पगइभद्दए पगइमउए पगइविणीए पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए समणस्स भगवओ महावीरस्स अदूरसामंते उर्बुजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से रोहे नामं अणगारे जायसढे जाव पजुवासमाणे एवं वदासी-पुब्धि भंते ! लोए पच्छा अलोए पुद्वि अलोए पच्छा लोए ?, रोहा ! लोए य अलोए य पुचिपेते पच्छापेते दोवि एए सासया भावा, अणाणुपुव्वी एसा रोहा । । पुचि भंते । जीवा पच्छा अजीवा पुन्नि अजीवा पच्छा जीवा ?, जहेव लोए य अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धिया य अभवसिद्धिया य सिद्धी असिद्धी सिद्धा असिद्धा, पुच्चि भंते ! अंडए पच्छा कुकुडी पुचि कुकुडी पच्छा अंडए ?, रोहा । से णं अंडए कओ ?, भयवं ! कुक्कुडीओ, सा गं कुक्कुडी कओ ?, भंते ! अंडयाओ, एवामेव रोहा! से य अंडए सा य कुकुडी, पुटिबपेते पच्छापेते दुवेते सासया भावा, अणाणुपुव्वी एसा रोहा ! । पुवि भंते ! लोयते पच्छा अलोयंते पुचि अलोयंते पच्छा लोयंते १, रोहा । लोयंते य अलोयंते य जाव अणाणुपुव्वी एसा रोहा!। पुन्वि भंते । लोयंते पच्छा सत्तमे उवासंतरे पुच्छा, रोहा ! लोयंते य सत्तमे उवासंतरे पुष्विपि दोवि एते जाच अणाणुपुवी एसा रोहा ! । एवं लोयंते य सत्तमे य तणुवाए, एवं घणवाए घणोदही सत्तमा पुढवी, एवं लोयंते एकेकेणं संजोएयव्वे इमेहिं ठाणेहि-तंजहा-ओवासवायघणउदहि पुढवी दीवा य सागरा वासा । नेरझ्याई अत्थिय समया कम्माइं लेस्साओ ॥१॥ दिट्ठी दसण णाणा सन्न सरीरा य जोग उवओगे । दव्वपएसा पज्जव अद्धा किं पुव्वि लोयते ॥ २ ॥ पुचि भंते ! लोयंते पच्छा सव्वद्धा? | जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुट्विं भंते !