________________
डी ?, हंता आहारा महत्तपत्तस्स आणमानात वा पा० १, गोयमा ।
वि० ५० स० १ उ०१] सुत्तागमे
३८७ भंते ! किमाहारमाहारेंति ?, गोयमा ! दव्वओ अणंतपएसियाई दव्वाइं खित्तकालभावपन्नवणागमेणं सेसं जहा नेरइयागं जाव तेणं तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति?, गोयमा। सोइंदियत्ताए सुरूवत्ताए सुवन्नत्ताए ४ इद्वत्ताए इच्छियत्ताए भिजियत्ताए उद्धृत्ताए णो अहत्ताए सुहत्ताए णो दुहत्ताए भुजो भुज्जो परिणमंति, असुरकुमारा गं पुवाहारिया पुग्गला परिणया असुरकुमाराभिलावेण जहा नेरइयाणं जाव नो अचलियं कम्मं निजरेंति । नागकुमाराणं भंते! केवइयं कालं ठिती प० ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्नोसेणं देसूणाई दो पलिओवमाइं, नागकुमाराणं भंते ! केवइकालस्स आणमंति वा पा०?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्नोसेणं मुहुत्तपुहुत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी ?, हंता आहारट्ठी, नागकुमाराणं भंते ! केवइकालस्स आहारढे समुप्पज्जइ ?, गोयमा! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयमविरहिए आहारट्टे समुप्पजइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्नोसेणं दिवसपुहुत्तस्स आहारढे समुप्पज्जइ, सेसं जहा असुरकुमाराणं जाव नो अचलियं कम्मं निजरंति । एवं सुवनकुमारावि जाव थणियकुमाराणंति । पुढविक्काइयाणं भंते । केवइयं कालं ठिई प०?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वावीसं वाससहस्साइं, पुढविकाइया केवइकालस्स आणमंति वा पा० ?, गो० वेमाय० आणमंति वा पा० ? पुढविक्काइयाणं आहारट्ठी ?, हंता आहारट्ठी, पुढविक्काइयाणं केवइकालस्स आहारट्टे समुप्पज्जइ ?, गोयमा ! अणुसमयं अविरहिए आहारढे समुप्पज्जइ, पुढविक्काइया किमाहारेति !, गोयमा ! दव्वओ जहा नेरइयाणं जाव निव्वाघाएणं छदिसि वाघायं 'पडुच्च सिय तिदिसि सिय चउद्दिसि सिय पंचदिसि, वन्नओ कालनीलपीतलोहियहालिइसक्किल्लाणि, गंधओ सुरभिगंध २ रसओ तित्त ५ फासओ कक्खड ८ सेसं तहेव, णाणत्तं कइभागं आहारैति ? कइभागं फासाइंति ?, गोयमा ! असंखिज्जइभागं आहारेन्ति अणंतभागं फासाइंति जाव तेसि पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति ?, गोयमा । फासिंदियवेमायत्ताए भुज्जो भुजो परिणमंति, सेसं जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति । एवं जाव वणस्सइकाइयाणं, नवरं ठिती वन्नेयव्वा जाव (इया) जस्स, उस्सासो वमायाए । बेइंदियाणं ठिई भाणियव्वा ऊसासो वेमायाए, बेइंदियाणं आहारे पुच्छा, गोयमा ! आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य तहेव, तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेजसमए अंतोमुहुत्तिए वेमायाए आहारटे समु