________________
३८६ सुत्तागमे
[भगवई त्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८, सव्वेसुवि कम्मदव्ववग्गणमहिकिच गाहा-भेइयचिया उवचिया उदीरिया वेइया य निजिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥ १ ॥ १२ ॥ नेरइयाणं भंते ! जे पोग्गले तेयाकम्मत्ताए गेहंति ते किं तीतकालसमए गेण्हंति ? पड्डुप्पन्नकालसमए गेहंति ? अणा० का० समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति नो अणा० समए गिण्हति १ । नेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरेंति ते किं तीयकालसमयगहिए पोग्गले उदीरेंति पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति गहणसमयपुरक्खडे पोग्गले उदीरेंति ?, गोयमा ! अतीयकालसमयगहिए पोग्गले उदीरेंति नो पडप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति नो गहणसमयपुरक्खडे पोग्गले उदीरेंति २, एवं वेदेति ३ निजरेंति ॥ १३ ॥ नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं बंधति अचलियं कम्सं वंधति ?, गोयमा ! नो चलियं कम्मं बंधति अचलियं कम्मं बंधति १ । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं उदीरेंति अचलियं कम्म उदीरेंति ?, गोयमा ! नो चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेंति २ । एवं वेदेति ३ उयटेंति ४ संकामेति ५ निहत्तेति ६ निकायेंति ७, सव्वेसु अचलियं नो चलियं । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं निजरेंति अचलियं कम्मं निजति ?, गोयमा! चलियं कम्मं निजरेंति नो अचलियं कम्मं निजरेंति ८, गाहा-बंधोदयवेदोयट्टसंकमे तह निहत्तणनिकाये । अचलियं कम्मं तु भवे चलियं जीवाउ निजरए ॥ १ ॥ १४ ॥ एवं ठिई आहारो य भाणियव्वो, ठिती-जहा ठितिपदे तहा भाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्नवणाए पढमे आहारुद्देसए तहा भाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते ! आहारट्ठी ? जाव दुक्खत्ताए भुजो भुज्जो परिणमंति, गोयमा !० । असुरकुमाराणं भंते ! केवइयं कालं ठिई प०?, जहन्नेणं दस वाससहस्साई उक्कोसेणं सातिरेगं सागरोवमं, असुरकुमाराणं भंते । केवइयं कालस्स आणमंति वा पाणमंति वा ?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उनोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असुरकुमाराणं भंते ! आहारट्ठी?, हंता आहारट्ठी, असुरकुमाराणं भंते ! केवइकालस्स आहारटे समुप्पज्जइ ?, गोयमा ! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उनोसेणं साइरेगस्स वाससहस्सस्स आहारटे समुप्पज्जइ, असुरकुमाराणं