________________
सुत्तागमे
[भगवई
अणासाइजमाणाणं अफासाइजमा सव्यत्योवा पुग्गला
प्पजइ, सेसं तहेव जाव अणंतभागं आसायंति, बेइंदियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हति ते किं सव्वे आहारेंति णो सव्वे आहारैति ?, गोयमा ! बेइंदियाणं दुविहे आहारे पन्नत्ते, तंजहा-लोमाहारे पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिण्हति ते सव्वे अपरिसेसिए आहारेंति, जे पोग्गले पक्खेवाहारत्ताए गिण्हंति तेसिणं पोग्गलाणं असंखिज्जइभागं आहारेंति अणेगाइं च णं भागसहस्साइं अणासाइजमाणाइं अफासिज्जमाणाइं विद्धंसमागच्छंति, एएसि णं भंते । पोग्गलाणं अणासाइजमाणाणं अफासाइजमाणाण य कयरे कयरे अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पुग्गला अणासाइजमाणा अफासाइजमाणा अगंतगुणा, बेइंदियाणं भंते ! जे पोग्गला आहारत्ताए गिण्हंति ते णं तेसिं पुग्गला कीसत्ताए भुज्जो भुजो परिणमंति ?, गोयमा! जिभिदियफासिदियवेमायत्ताए भुज्जो भुज्जो परिणमंति, बेइंदियाणं भंते ! पुन्वाहारिया पुग्गला परिणया तहेव जाव चलियं कम्मं निजरंति । तेइंदियचउरिंदियाणं णाणत्तं ठिइए जाव णेगाइं च णं भागसहस्साइं अणाघाइजमाणाइं अणासाइजमाणाई अफासाइज्जमाणाई विद्धंसमागच्छंति, एएसिणं भंते ! पोग्गलाणं अणाघाइज्जमाणाई ३ पुच्छा, गोयमा ! सव्वत्थोवा पोग्गला अणाघाइजमाणा अणासाइजमाणा अणंतगुणा अफासाइजमाणा अणंतगुणा, तेइंदियाणं घाणिदियजिभिदियफासिंदियवेमायाए भुजो २ परिणमंति, चउरिंदियाणं चक्खिदियघाणिदियजिभिदियफासिंदियत्ताए भुजो भुजो परिणमंति । पंचिंदियतिरिक्खजोणियाणं ठिई भणिऊणं ऊसासो वेमायाए,आहारो अणाभोगनिव्वत्तिए अणुसमयं अविरहिओ, आभोगनिव्वत्तओ जहन्नेणं अंतोमुहुत्तस्स उनोसेणं अठ्ठभत्तस्स, सेसं जहा चउरिंदियाणं जाव चलियं कम्मं निजरेंति । एवं मणुस्साणवि, नवरं आभोगनिव्वत्तिए जहन्नेणं अंतोमुहुत्तं उक्नोसेणं अट्ठमभत्तस्स सोइंदियवेमायत्ताए भुजो भुजो परिणमंति सेसं जहा चउरिंदियाणं, तहेव जाव निजरेंति । वाणमंतराणं ठिईए नाणत्तं, परिणमंति अवसेसं जहा नागकुमाराणं, एवं जोइसियाणवि, नवरं उस्सासो जहन्नेग मुहुत्तपुहुत्तस्स उक्कोसेणवि मुहत्तपुहुत्तस्स, आहारो जहन्नेणं दिवसपुहुत्तस्स उक्नोसेणवि दिवसपुहुत्तस्स सेसं तहेव । वेमाणियाणं ठिई भाणियव्वा ओहिया, ऊसासो जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्वत्तिओ जहन्नेणं दिवसपुहुत्तस्स उक्नोसेणं तेत्तीसाए वाससहस्साणं, सेसं चलियाइयं तहेव जाव निजरेंति ॥ १५ ॥ जीवा णं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा ?, गोयमा! अत्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अणारंभा अत्थेगइया जीवा नो आयारंभा