________________
सुत्तागमे
[ भगवई . णमोऽत्यु णं समणस्स भगवओ णायपुत्तमहावीरस्स
भगवई-विवाहपण्णत्ती णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥ १ ॥ णमो वंभीयस्स लिवीयस्स ॥ २ ॥ णमो मुयस्स ॥ ३॥ ते गं काले णं ते णं समए णं रायगिहे नामं णयरे होत्था, वण्णओ, तस्स णं रायगिहस्स णगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए णाम उज्जाणे होत्था, सेणिए राया, चिलणा देवी ॥ ४ ॥ ते णं काले णं ते णं समए णं समणे भगवं महावीरे आइगरे तित्थगरे सहसंयुद्धे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थीए लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपज्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए [ धम्मदए ] धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडियवरनाणदंसणधरे वियदृछउमे जिणे जाणए बुद्धे वोहए मुत्ते मोयए सव्वनू सव्वदरिसी सिवमयलमख्यमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव समोसरणं ॥५॥ परिसा निग्गया, धम्मो कहिओ, परिसा 'पडिगया ॥ ६॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वजरिसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे “ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोदसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उद्बुजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ७ ॥ तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोउहल्ले उप्पन्न-सड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसड्ढे संजायसंसए संजायकोउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उठेइ उठाए उठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आया"हिणपयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता णचासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासमाणे एवं वयासी-से नूणं भंते ! चलमाणे चलिए १, उदीरिजमाणे उदीरिए २, वेइंजमाणे वेइए ३, पहिज्जमाणे पहीणे
१ रायगिह चलण दुक्खे कंखपओसे य पगइ पुढवीओ, जावंते नेरइए वाले -गुरुए य चलणाओ ॥ १ ॥