________________
सुत्तागमे
३४५ स० ३४] ते णं देवा बत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा। तेसि णं देवाणं वत्तीसवाससहस्सेहिं आहारढे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ॥ १०७ ॥ तेत्तीसं आसायणाओ पन्नत्ताओ, तं जहा-सेहे राइणियस्स आसन्नं गंता भवइ आसायणा सेहस्स, सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स, सेहे राइणियस्स सपक्खं गंता भवइ आसायणा सेहस्स, सेहे राइणियस्स आसन्नं ठिचा भवइ आसायणा सेहस्स, जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स । चमरस्स णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एकमेकवाराए तेत्तीसं तेत्तीसं भोमा प० । महाविदेहे णं वासे तेत्तीसं जोयणसहस्साइं साइरेगाइं विक्खंभेणं प० । जया णं सूरिए वाहिराणंतरं तच्चं मंडलं उवसंकसित्ता णं चार चरइ तया गं इह गयस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ ॥ १०८ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाण नेरइयाणं तेत्तीसं पलिओचमाइं ठिई प० । अहे सत्तमाए पुढवीए कालमहाकालरोख्यमहारोरुएसु नेरइयाणं उनोसेणं तेत्तीसं सागरोवमाई ठिई प० । अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई प० । असुरकुमाराणं अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाइं ठिई प० । सोहम्मीसाणेसु अत्थेगइयाणं देवाणं तेत्तीसं पलि
ओवमाई ठिई प० । विजयवेजयंतजयंतअपराजिएसु विमाणेसु उक्नोसेणं तेत्तीसं सागरोवमाई ठिई प० । जे देवा सव्वट्ठसिद्ध महाविमाणे देवत्ताए उववण्णा तेसि णं देवाणं अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई प० ॥ १०९॥ ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा । तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे तेत्तीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति सव्वदुक्खाणमंतं करिस्सति ॥११०॥ चोत्तीसं जिणाइसेसा प० तं जहा-अवढिए केसमंसुरोमनहे, निरामया निरुवलेवा गायलट्ठी, गोक्खीरपंडुरे मंससोगिए, पउमुप्पलगंधिए उस्सासनिस्सासे, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, आगासगयं चलं, आगासगयं छत्तं, आगासगयाओ सेयवरचामराओ, आगासफालिआमयं संपायपीढं सीहासणं, आगासगओ कुड़मीसहस्सपरिमंडिआभिरामो इंदज्झंओ पुरओ गच्छइ, जत्था जत्य वि य णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थे तत्य वि य णं तक्खणादेव संछन्नपत्तपुप्फपल्लचसमाउलो सच्छत्तो सज्झओ सघंटो