________________
सुत्तागमे
[समवाए सपडागो असोगवरपायवो अभिसंजायइ, ईसिं पिट्टओ मउडठाणमि तेयमंडलं अभिसंजायइ अंधकारे वि य णं दस दिसाओ पभासेड, बहुसमरमणिजे भूमिभागे, अहोसिरा कंटया जायंति, उऊ विवरीया सुहफासा भवंति, सीयलेणं सुहफासेणं मुरभिणा मारुएणं जोयणपरिमंडलं सन्वओ समंता संपमजिजइ, जुत्तफुलिएणं मेहेण च नियरयरेणूयं किजइ, जलथलयभासुरपभूतेणं विटट्टाइणा दसवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते (अचित्ते) पुप्फोवयारे किज्जइ, अमणुण्णाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवइ, मणुण्णाणं सद्दफरिसरसरूवगंधाणं पाउमाओ भवइ, पञ्चाहरओ वि य णं हिययगमणीओ जोयणनीहारी सरो, भगवं च णं अद्धमागहीए भासाए धम्म माइक्खइ, सा वि य णं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुप्पयचउप्पअमियपसुपक्खिसरीसिवाणं अप्पणो हियसिवसुहयभासत्ताए परिणमइ, पुव्ववद्धवेरा वि य णं देवासुरनागसुवण्णजक्खरक्खसकिनरकिपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामंति, अण्णउत्यियपावयणिया वि य गमागया वंदंति, आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति, जओ जओ वि य णं अरहंतो भगवंतो विहरंति तओ तओ वि य णं जोयणपणवीसाए णं ईती न भवइ, मारी न भवइ, सचक्नं न भवइ, परचकं न भवइ, अइबुट्ठी न भवइ, अणावुठ्ठी न भवइ, दुन्भिक्खं न भवइ, पुव्वुप्पण्णा वि यणं उप्पाइया वाही खिप्पमिव उवसमंति ॥ १११॥ जंबुद्दीवेणं दीवे चउत्तीसं चक्कवट्टिविजया प० तं जहा-बत्तीसं महाविदेहे दो भरहे एरवए । जंबुद्दीवे गं दीवे चोत्तीसं दीहवेयना प० । जंबुद्दीवे णं दीवे उक्लोसपए चोत्तीसं तित्थंकरा समुप्पज्जति, चमरस्स णं असुरिंदस्स असुररण्णो चोत्तीसं भवणावाससयसहस्सा प० । पढमपंचमछट्ठीसत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससयसहस्सा प० ॥ ११२ ॥ पणतीसं सञ्चवयणाइसेसा प० । कुंथू णं अरहा पणतीसं धणूई उद्धं उच्चत्तेणं होत्था । दत्ते णं वासुदेवे पणतीसं धणूइं उर्दू उच्चत्तेणं होत्था। नंदणे णं बलदेवे पणतीस धणूइं उड़े उच्चत्तेणं होत्था। बितियचउत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा प० ॥११३॥ छत्तीसं उत्तरज्झयणा प० तं जहा-विणयसुयं, परीसहो, चाउरंगिजं, असंखयं, अकाममरणिजं, पुरिसविज्जा, उरभिज्ज, काविलियं, नमिपव्वज्जा, दुमपत्तयं, वहुसुयपूजा, हरिएसिज्जं, चित्तसंभूयं, उसुयारिजं, सभिक्खुगं, समाहिठाणाई, पावसमणिज्ज, संजइज, मियचारिया, अणाहपव्वजा, समुद्दपालिज, रहनेमिजं, गोयमके'सिज, समितिओ, जन्नतिजं, सामायारी, खलुकिजं, मोक्खमग्गगई, अप्पमाओ, तवोमग्गो, चरणविही, पमायठाणाई, कम्मपयडी, लेसज्झयणं, अणगारमग्गे, जीवा