SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ स०२२] सुत्तागमे याणं देवाणं एकवीसं पलिओवमाई ठिई प० । आरणे कप्पे देवाणं उक्नोसेणं एकवीसं सागरोवमाइं ठिई प० । अञ्चते कप्पे देवाणं जहण्णेणं एकवीसं सागरोवमाई.ठिई प० । जे देवा सिरिवच्छं सिरिदामकंडं मलं कि चावोण्णतं अरण्णवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एकवीसं सागरोवमाइं ठिई प० ॥ ७१ ॥ ते णं देवा एकवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं एकवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे एकवीसाए भवग्गहणेहिं सिनिस्संति बुज्झिस्संति मुच्चिस्संति परिनिन्चाइरसंति सव्वदुक्खाणमंतं करिस्संति ॥ ७२ ॥ वावीसं परीसहा प० तं जहा-दिगिंछापरीसहे, पिवासापरीसहे, सीतपरीसहे, उसिणपरीसहे, दंसमसगपरीसहे, अचेलपरीसहे, अरइपरीसहे, इत्थीपरीसहे, चरिआपरीसहे, निसीहिआपरीसहे, सिज्जापरीसहे, अक्नोसपरीसहे', वहपरीसहे, जायणापरीसहे, अलाभपरीसहे, रोगपरीसहे, तणफासपरीसहे, जल्लपरीसहे, सक्कारपुरकारपरीसहे, पण्णापरीसहे, अण्णाणपरीसहे, दंसणपरीसहे । दिट्ठिवायस्स णं वावीसं सुत्ताई छिन्नछेयणइयाई ससमयमुत्तपरिवाडीए वावीसं सुत्ताइं अछिन्नछेयणइयाइं आजीवियसुत्तपरिवाडीए । वावीसं सुत्ताइं तिकणइयाइं तेरासियसुत्तपरिवाडीए । बावीसं सुत्ताई चउक्कणइयाइं ससमयसुत्तपरिवाडीए । वावीसविहे पोग्गलपरिणामे पन्नत्ते, तं जहा-कालवण्णपरिणामे, नीलवण्णपरिणामे, लोहियवण्णपरिणामे, हालिइवण्णपरिणामे, सुकिल्लवण्णपरिणामे, सुब्भिगंधपरिणामे, दुन्भिगंधपरिणामे, तित्तरसपरिणामे, कडुयरसपरिणामे, कसायरसपरिणामे, अंबिलरसपरिणामे, महुररसपरिणामे, कक्खडफासपरिणामे, मउयफासपरिणामे, गुरुफासपरिणामे, लहुफासपरिणामे, सीतफासपरिणामे, उसिणफासपरिणामे, णिद्धफासपरिणामे, लुक्खफासपरिणामे, अगुरुलहुफासपरिणामे, गुरुलहुफासपरिणामे ॥ ७३ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं बावीस पलिओवमाइं ठिई प० । छट्ठीए पुढवीए (नेरइयाणं)उक्नोसेणं वावीसं सागरोवमाइं ठिई प० । अहेसत्तमाए पुढवीए [अत्यंगइयाणं]नेरइयाणं जहण्णेणं वावीसं सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं वावीसं पलिओवमाइं ठिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं वावीसं पलिओवमाइं ठिई प० । अञ्चुते कप्पे देवाणं (उक्कोसेणं) बावीसं सागरोवमाइं ठिई प० । हेहिमहेडिमगेवेजगाणं देवाणं जहण्णेणं वावीसं सागरोवमाइं ठिई प० । जे देवा महियं विसूहियं विमलं पभासं वणमालं अचुतवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उनोसेणं, बावीसं साग
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy