________________
सुत्तागमे
[समवाए बुज्झिस्संति मुचिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ ६८ ॥ एकवीसं सबला पण्णत्ता, तं जहा-हत्थकम्मं करेमाणे सवले, मेहुणं पडिसेवमाणे सवले, राइभोअणं भुंजमाणे सवले, आहाकम्मं भुंजमाणे सवले, सागारियं पिंडं भुंजमाणे सवले, उद्देसियं कीयं आहटु दिजमाणं भुंजमाणे सवले, अभिक्खणं अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सवले, अंतो छण्हं मासाणं गणाओ गणं संकममाणे सवले, अंतो मासस्स तओ दगलेवे करेमाणे सवले, अंतो मासस्स तओ माईठाणे सेवमाणे सवले, रायपिंडं भुंजमाणे सवले, आउट्टिआए पाणाइवायं करेमाणे सवले, आउट्टिआए मुसावायं वदमाणे सवले, आउट्टिआए अदिण्णादाणं गिण्हमाणे सवले, आउट्टिआए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा
चेतेमाणे सवले, एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सवले, जीवपइट्ठिए सपाणे सबीए सहरिए सउत्तिंगे पणगदगमट्टीमकडासंताणए तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सवले, आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा पुप्फभोयणं वा फलभोयणं वा हरियभोयणं वा भुंजमाणे सवले, अंतो संवच्छरस्स दस दगलेवे करेमाणे सवले, अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सवले, अभिक्खणं अभिक्खणं सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइम वा पडिगाहित्ता भुंजमाणे सबले ॥ ६९ ॥ णिअट्टिवादरस्स णं खवियसत्तयस्स मोहणिजस्स कम्मस्स एकवीस कम्मंसा संतकम्मा प० तं जहा-अपच्चक्खाणकसाए कोहे, अपचक्खाणकसाए माणे, अपच्चक्खाणकसाए माया, अपच्चक्खाणकसाए लोभे, पञ्चक्खाणावरणकसाए कोहे, पञ्चक्खाणावरणकसाए माणे, पच्चक्खाणावरणकसाए माया, पच्चक्खाणावरणकसाए लोभे, संजलणकसाए कोहे, संजलणकसाए माणे, संजलणकसाए माया, संजलणकसाए लोभे, इथिवेदे, पुंवेदे, णपुंवेदे, हासे, अरति, रति, भय, सोग, दुगुंछा। एकमेक्काए णं ओसप्पिणीए पंचमछट्ठाओ समाओ एकवीसं एकवीस वाससहस्साई कालेणं प० तं जहा-दूसमा दूसमदूसमा । एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एकवीसं एकवीसं वाससहस्साइं कालेणं प० तं जहा-दूसमदूसमाए दूसमाए य ॥ ७० ॥ इमीसे- णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइआणं एकवीसपलिओवमाइं ठिई प० । छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीससागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसपलिओवमाई ठिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइ