________________
सुत्तागमे
स. २०]
३३३ देवाणं जहण्णेणं एगूणवीसं सागरोवमाइं ठिई प० । जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवळिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उनोसेणं एगूणवीसं सागरोवमाइं ठिई प० ॥६४ ॥ ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारटे समुप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे एगणवीसाए भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति ॥६५॥ वीसं असमाहिठाणा पन्नत्ता, तं जहादवदवचारि यावि भवइ, अपमजियचारि यावि भवइ, दुप्पमजियचारि आवि भवइ, अतिरित्तसेज्जासणिए, रातिणिअपरिभासी, थेरोवघाइए, भूओवघाइए, संजलणे कोहणे, पिट्टिमंसिए, अभिक्खणं अभिक्खणं ओहारइत्ता भवइ, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवइ, पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ, ससरक्खपाणिपाए, अकालसज्झायकारए यावि भवइ, कलहकरे, सद्दकरे, झंझकरे, सूरप्पमाणभोई, एसणाऽसमिते यावि भवइ । मुणिसुव्वए णं अरहा वीसं धणूई उद्धं उच्चत्तेणं होत्था । सव्वेऽविअ णं घणोदही वीसं जोयणसहस्साइं वाहल्लेणं पन्नत्ता । पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणिअसाहस्सीओ पन्नत्ताओ । णपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ वंधठिई प० । पच्चक्खाणस्स णं पुव्वस्स वीस वत्थू। उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो पन्नत्तो ॥ ६६ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं पलिओवमाई ठिई प० । छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं वीसं पलिओवमाइं ठिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं वीसं पलिओवमाइं ठिई प० । पाणते कप्पे देवाणं उनोसेणं वीसं सागरोवमाइं ठिई प० । आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाइं ठिई प० । जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्यियं पलंवं रुइलं पुप्फं सुपुप्फ पुष्फावत्तं पुप्फपमं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुप्फसिंगं पुप्फसिद्धं पुप्फुत्तरवडिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्नोसेणं वीसं सागरोवमाइं ठिई प० ॥ ६७ ॥ ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं वीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे वीसाए भवग्गणेहि सिज्झिस्संति