SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ स. १८] सुत्तागमे ३३३ भोगतरायं उवभोगतरायं वीरिअअंतरायं ॥ ५७ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्यैगइआणं नेरइयाणं सत्तरस पलिओवमाइं ठिई पन्नत्ता । पंचमीए पुढवीए अत्थेगइयाणं नेरझ्याणं उकोसेणं सत्तरस सागरोवमाइं ठिई प० । छट्ठीए पुढवीए अत्थेगझ्याणं नेरइयाणं जहण्णेणं सत्तरस सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्येगइयाणं सत्तरस पलिओवमाई ठिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं सत्तरस पलिओवमाइं ठिई प० । महामुक्ने कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाइं ठिई प० । सहस्सारे कप्पे देवाणं जहण्णेणं सत्तरस सागरोवमाई ठिई प० । जे देवा सामाणं मुसामाणं महासामाणं परमं महापउमं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरी महापोंडरीअं सुकं महामुक्तं सीहं सीहकंतं सीहवीअं भाविकं विमाणं देवत्ताए उववण्णा तेसि गं देवाणं उनोसेणं सत्तरस सागरोवमाई ठिई प० ॥ ५८ ॥ ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगझ्या भवसिद्धिआ जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ ५९॥ अट्टारसविहे वंभे पन्नत्ते, तं जहा-ओरालिए कामभोगे णेव सयं मणेणं सेवइ, नो वि अन्न मणेणं सेवावेड, मणेणं सेवंतं पि अण्णं न समणुजाणाइ ओरालिए कामभोगे णेव सयं वायाए सेवइ, नो वि अण्णं वायाए सेवावेइ, वायाए सेवंतं पि अण्णं न समणुजाणाइ, ओरालिए कामभोगे णेव सयं काएणं सेवइ, नो वि यऽण्णं काएणं सेवावेइ, काएणं सेवंतं पि अण्णं न समणुजाणाइ, दिव्वे कामभोगे णेव सयं मणेणं सेवइ, णो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजाणाइ, दिव्वे कामभोगे व सयं वायाए सेवइ, णो वि अण्णं वायाए सेवावेइ, वायाए सेवंतं पि अण्णं न समणुजाणाइ, दिव्वे कामभोगे णेव सयं काएणं सेवइ, णो वि अण्णं काएणं सेवावेइ, काएणं सेवंतं पि अण्णं न समणुजाणाइ । अरहतो णं अरिहनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । समणेणं भगवया महावीरेणं समणाणं णिग्गंथागं सखुट्टयविअत्ताणं अट्ठारस ठाणा पन्नत्ता, तं जहा-वयछक्नं कायछकं, अकप्पो गिहिभायणं, पलियंक निसिज्जा य, सिणाणं सोभवजणं ॥१॥ आयारस्स ण भगवतो सचूलिआगस्स अट्ठारस पयसहस्साई पयग्गेणं पन्नत्ताई । वंभीए णं लिवीए अट्टारसविहे लेखविहाणे पन्नत्ते, तं०-बंभी जवणी लियादोसा ऊरिया खरोट्टिया खरसाविया पहाराइआ उच्चत्तरिआ अक्खरपुट्टि(त्थि)या भोगवयता वेणतिया 'णिण्हइया अंकलिवि गणिअलिवी गंधव्वलिवी[भूयलिवि]
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy