________________
३२० सुत्तागमे
[समवाए रवडिंसगं सूरं सुसूरं सूरावत्तं सूरप्पमं सूरकंतं सूरवणं सूरलेसं सूरज्जयं सूरसिंग सूरसिटुं सूरकूडं सूरुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेति ण देवाणं उनोसेणं पंच सागरोवमाई ठिई पन्नत्ता ॥ १८ ॥ ते णं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं पंचहिं वाससहस्तेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिज्निस्संति जाव अंतं करिस्संति ॥ १९ ॥ छ लेसाओ पण्णत्ता, तं जहा-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुकलेसा। छ जीवनिकाया पन्नत्ता, तं जहापुढविकाए आउकाए तेउकाए' वाउकाए वणस्सइकाए तसकाए। छबिहे वाहिरे तवोकम्मे पन्नत्ते, तं जहा-अणसणे ऊणोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीणया । छविहे अभितरे तवोकम्मे पन्नते, तं जहा-पायच्छित्तं विणओ वेयावच्चं सज्झाओ आणं उस्सग्गो । छ छाउमत्थिया समुग्घाया पचत्ता, तं जहावैयणाससुग्घाए कसायसमुग्घाए मारणंतिअसमुग्घाए देउव्वियसमुग्घाए तेयसमुरघाए आहारससुग्घाए । छविहे अत्युपगहै - पन्नत्ते, तं जहा-सोइंदियअत्युग्गहे चक्खुइदियअत्युग्गहे पाणिदिअअत्थुग्गहे जिभिदियअत्युग्गहे फासिंदियअत्युग्गहे नोइंदियअत्युग्गहे ॥ २०॥ कत्तियानक्खत्ते छतारे पन्नत्ते । असिलेसानक्खत्ते छतारे पन्नत्ते ॥ २१ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छ पलि
ओवमाइं ठिई पन्नत्ता । तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयागं छ सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाइं ठिई पन्नत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं छ पलिओवमाइं ठिई पन्नत्ता । सणंकुमारमाहिदेसु कप्पेसु अत्थेगइयाणं देवाणं छ सागरोवमाइं ठिई पन्नत्ता । जे देवा सयं वाई सयंभु सयंभूरमणं घोसं सुघोसं महाघोसं किहिघोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पमं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिगं वीरसिटुं वीरकूडं वीरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उकोसेणं छ सागरोवमाइं ठिई पन्नत्ता ॥ २२ ॥ ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं छहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे छहिं भवरगहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति ॥ २३ ॥ सत्त भयहाणा पन्नत्ता, तं जहाइहलोगभए परलोगभए आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए । सत्त समुग्घाया पन्नत्ता, तं जहा-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्धाए वेउब्वियसमुग्धाए तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्याए ।