________________
स०५]
सुत्तागमे
गइयाणं नेरइयाणं चत्तारि पलिओवमाई ठिई पन्नत्ता । तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं चत्तारि सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं चत्तारि पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पनत्ता । सणंकुमारमाहिंदेसु क्रप्पेसु अत्थेगइयाणं देवाणं चत्तारि सागरोवमाई ठिई पन्नत्ता । जे देवा किडिं सुकिलुि किट्ठियावत्तं किट्टिप्पभं किद्विजुत्तं किट्ठिवणं किट्टिलेसं किट्ठिज्झयं किढिसिंग किट्ठिसिलु किटिकूडं किट्टत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्नोसेणं चत्तारि सागरोवमाई ठिई पन्नत्ता ॥ १४ ॥ ते णं देवा चउण्हऽद्धमासाणं आणमंति वा पाणमंति वा. ऊससंति वा नीससंति वा । तेसिं देवाणं चउहि वाससहस्सेहिं आहारट्टे समुप्पज्जा। अत्थेगइया भवसिद्धिया जीवा जे चाहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति ॥ १५॥ पंच किरिया पन्नत्ता, तं जहा-काइया अहिंगरणिया पाउसिया पारितावणिया पाणाइवायकिरिया। पंचमहन्वया पन्नत्ता, तं जहासव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदत्तादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं । पंच कामगुणा पन्नत्ता, तं जहा-सद्दा रुवा रसा गंधा फासा। पंच आसवदारा पन्नत्ता, तं जहा-मिच्छत्तं अविरई पमाया कसाया जोगा। पंच संवरदारा पन्नत्ता, तं जहासम्मत्तं विरई अप्पमत्तया अकसाया अजोगया। पंच निजराणा पन्नत्ता, तं जहापाणाइवायाओ वेरमणं, मुसावायाओ वेरमणं, अदिन्नादाणाओ वेरमणं, मेहुणाओ वेरमणं, परिग्गहाओ वेरमणं । पंच समिईओ पन्नत्ताओ, तं जहा-इरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल्लपारिठावणियासमिई। पंच अत्थिकाया पन्नत्ता, तं जहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्थिकाए जीवत्यिकाए पोग्गलत्यिकाए ॥ १६ ॥ रोहिणी नक्खत्ते पंचतारे पन्नत्ते । पुणव्वसुनक्खत्ते पंचतारे पन्नत्ते । हत्थनक्खत्ते पंचतारे पन्नत्ते । विसाहानक्खत्ते पंचतारे पन्नत्ते । धणिहानक्खत्ते पंचतारे पन्नत्ते ॥ १७ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पंच पलिओवमाई ठिई पन्नत्ता । तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं पंचसागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं पंचपलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु. अत्थेगइयाणं देवाणं पंचपलिओवमाइं ठिई पन्नत्ता । सणंकुमारमाहिदेसु कप्पेतु अत्थेगइयाणं देवाणं पंच सागरोवमाई ठिई पन्नत्ता । जे देवा वायं सुवायं वायावत्तं. वायप्पमं वायकंतं वायवष्णं वायलेसं वायज्झयं वायसिंगं वायसिटुं वायकूडं वाउत्त