________________
स०२] सुत्तागमे
३१७ देवाणं उक्नोसेणं एग पलिओवमं ठिई पन्नत्ता। जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समभहियं ठिई पन्नत्ता। सोहम्मे कप्पे देवाणं जहन्नेणं एगं पलिओवमं ठिई पन्नत्ता । सोहम्मे कप्पे देवाणं अत्थेगइआणं एगं सागरोवमं ठिई पन्नत्ता । ईसाणे कप्पे देवाणं जहन्नेगं साइरेगं एग पलिओवमं ठिई पन्नत्ता । ईसाणे कप्पे देवाणं अत्थेगइयाणं एगं सागरोवमं ठिई पन्नत्ता । जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उनोसेणं एगं सागरोवमं ठिई पनत्ता । ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं एगस्स वाससहस्सस्स आहारट्टे समुप्पज्जइ। संतेगइया भवसिद्धिया जे जीवा ते एगेणं भवग्गहणेणं सिज्झिस्संति वुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ ५॥ दो दंडा पन्नत्ता, तं जहा-अट्ठादंडे चेव, अणट्ठादंडे चेव । दुवे रासी पन्नत्ता, तं जहा-जीवरासी चेव, अजीवरासी चेव । दुविहे वंधणे पन्नत्ते, तं जहा-रागवंधणे चेव, दोसबंधणे चेव । पुव्वाफागुणी नक्खत्ते दुतारे पन्नत्ते । उत्तराफग्गुणी नक्खत्ते दुतारे पन्नत्ते । पुव्वाभद्दवया नक्खत्ते दुतारे पन्नत्ते । उत्तराभद्दवया नक्खत्ते दुतारे पन्नत्ते ॥ ६ ॥ इमीसे णं रयगप्पभाए पुढवीए अत्थेगइयाण नेरइयाणं दो पलिओवमाइं ठिई पन्नत्ता । दुचाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं दोपलिओवमाइं ठिई पन्नत्ता। असुरकुमारिंदवजियाणं भोमिज्जाणं देवाणं उक्नोसेणं देसूणाई दो पलिओवमाइं ठिई पन्नत्ता । असंखिजवासाउयसण्णिपंचेंदियतिरिक्खजोणिआणं अत्येगइयाणं दोपलिओवमाई ठिई पन्नत्ता। असंखिज्जवासाउयगन्भवनंतियसन्निपंचिंदियमाणुस्साणं अत्थेगइयाणं दोपलिओवमाइं ठिई पन्नत्ता । सोहम्मे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाई ठिई पन्नत्ता। ईसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पन्नत्ता । सोहम्मे कप्पे अत्थेगइयाणं देवाणं उक्नोसेणं दो सागरोवमाई ठिई पन्नत्ता। ईसाणे कप्पे देवाणं उक्कोसेणं साहियाइं दो सागरोवमाई ठिई पन्नत्ता। सणंकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमाइं ठिई पन्नत्ता। माहिंदे कप्पे देवाणं जहण्णेणं साहियाई दो सागरोवमाइं ठिई पन्नत्ता । जे देवा सुभं सुभकंतं सुभवण्णं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्नोसेणं दो सागरोवमाइं ठिई पन्नत्ता ॥ ७ ॥ ते गं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारटे समुप्पज्जइ । अत्थेगइया भवसिद्धिया