________________
३१६
[ समवा
सुत्तागने
णमोऽत्यु णं समणस्स भगवओ णायपुत्तमहावीरस्स
समवाप
सुयं से आउ ! ते भगवया एवमक्खायं ॥ १ ॥ [ इह खलु समणेणं भागवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरमुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेगं लोगपज्जोअगरेणं अभयदपणं चवखुद एणं मग्गद्एणं सरणदएणं जीवदएणं धम्मदएणं धम्मदेसणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचकवट्टिणा अप्पडिहयवरनाणदंसणधरेणं वियट्टच्छउमेणं जिणेणं जावएणं तिन्नेणं तारएणं बुद्धेणं वोह - एणं मुत्तणं मोयगेणं सव्वन्नुणा सव्वदरिसिणा सिवमयलमस्यमणंतमक्सयमव्वाबाह मपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुबालसंगे गणिपिडगे पत्ते, तं जहा - आयारे १ सूयगडे २ ठाणे ३ समवाए ४ विवाहपन्नत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणं १० विवागसुए ११ दिट्टिवाए १२ ॥ २ ॥ तत्थ णं जे से चउत्थे अंगे समवाए त्ति आहिते तस्स णं अयमट्ठे पन्नत्ते - तं जहा ] एगे आया, एगे अणाया, एगे दंडे, एगे अदंडे, एगा किरिआ, एगा अकिरिआ, एगे लोए, एगे अलोए, एगे धम्मे, एगे अधम्मे, एगे पुण्णे, एगे पावे, एगे बंधे, एगे मोक्खे, एगे आसवे, एगे संवरे, एगा वेयणा, एगा णिजरा ॥ ३ ॥ जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । अप्पइट्टाणे नरए एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते । पालए जाणविमाणे एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते । सव्वट्ठसिद्धे महाविमाणे एगं जोयणसयसंहस्सं आयामविक्खंभेणं पन्नत्ते । अद्दानक्खत्ते एगतारे पन्नत्ते । चित्ताणक्खत्ते एगतारे पन्नत्ते । सातिनक्खत्ते एगतारे पन्नत्ते ॥४॥ इसे णं रणप्पा पुढवीए अत्थेगइयाणं नेरइयाणं एवं पलिओवमं ठिई पन्नत्ता । इमीसे णं रयणप्पहाए पुढवीए नेरइआणं उक्कोसेणं एगं सागरोवमं ठिई पन्नत्ता । दोच्चार पुढवीए नेरइयाणं जहन्नेणं एगं सागरोवमं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं एवं पलिओवमं ठिई पन्नत्ता । असुरकुमाराणं देवाणं उक्कोसेणं एवं साहियं सागरोवमं ठिई पन्नत्ता । असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्थेगइआणं एगं पलिओवमं ठिई पन्नत्ता । असंखिजवासाउयस ण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगइआणं एगं पलिओवमं ठिई पन्नत्ता । असंखिजवासाउयगव्भवक्कंतियसण्णिमणुयाणं अत्थेगइयाणं एवं पलिओवमं ठिई पन्नत्ता । वाणमंतराणं