________________
१०]
सुत्तागमे
॥१०१३॥ दसविहे विसेसे प० तं०-वत्थु तज्जायदोसे य दोसे एगठ्ठिएइ य, कारणे य पडप्पण्णे दोसे निव्वे हि अमे; अत्तणा उवणीए य विसेसेति य ते दस...॥१०१४॥ दसविहे सुद्धावायाणुओगे प० तं०-चंकारे मंकारे पिंकारे सेयंकारे सायंकारे एंगत्ते पुहुत्ते संजूहे संकामिए भिन्ने ॥ १०१५ ॥ दसविहे दाणे प० तं० अणुकंपा संगहे चेव भये कालुणिएइ य; लज्जाए गारवेणं च, अहम्मे पुण सत्तमे ॥ धम्मे य अठ्ठमे वुत्ते काहीइ य कयंति य ।। १०१६ ॥ दसविहा गई प० तं०निरयगई, निरयविरगहगई, तिरियगई, तिरियविग्गहगई, एवं जाव सिद्धिगई, सिद्धिविग्गहगई ॥१०१७ ॥ दसमुंडा प० तं०-सोइंदियमुंडे जाव फासिदियमुंडे, कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे ॥ १०१८ ॥ दसविहे संखाणे प० तं०-परिकम्मं ववहारो रज्जू रासी कलासवन्ने य, जावंतावइ वग्गो घणो य तह वग्गवग्गो वि, कप्पो य ।। १०१९ ॥ दसविहे पञ्चक्खाणे प० तं०-अणागयमइक्वंतं कोडीसहियं नियंटियं चेव, सागारमणागारं, परिमाणकडे, निरवसेसं, संकेयं चेव अद्धाए, पञ्चक्खाणं दसविहं तु ॥ १०२० ॥ दसंविहा सामायारी प० तं०-इच्छा मिच्छा तहकारो आवस्सिया निसीहिया, आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा, उवसंपया य काले सामायारी भवे दसविहा उ ॥ १०२१॥ समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुमिणे पासित्ता णं पडिबुद्धे तं०-एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजियं पासित्ता णं पडिबुद्धे १ एगं च णं महं सुकिलपक्खगं पुंसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे २ एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे ३ एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे ४ एगं च णं महं सेयं गोवरगं सुमिणे पासित्ता णं पडिबुद्ध ५ एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं सुमिणे पासित्ता णं पडिबुद्धे ६ एगं च णं महासागरं उम्मीवीचीसहस्सकलियं भुयाहि तिन्नं सुमिणे पासित्ता णं पडिबुद्धे ७ एगं च णं महं दिणयरं तेयसा जलतं सुमिणे पासित्ता णं पडिबुद्धे ८ एगं च णं महं हरिवेसलियवन्नामेण निययेणमंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे ९ एग चणं महं मंदरे पव्वए मंदरेचूलियाओ उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे १० जण्णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुमिणे पराजियं पासित्ता णं पडिबुद्धे तणं समणेणं भगवया महावीरेणं मोहणिजे कम्मे मूलाओ उग्घाइए १ जणं समणे भगवं महावीरे एग महं सुक्किलपक्खगं जाव पडिबुद्धे तंग समणे भगवं