________________
सुत्तागमे
[ ठाणे
महावीरे सुक्कज्झाणोवगए विहरइ २ जण्णं समणे भगवं महावीरे एवं महं चित्त'विचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमयपरसमइयं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेइ पण्णवेइ परुवेइ दंसेइ निदंसेइ उवदंसेइ तं० आयारं जाव दिठ्ठिवायं ३ जण्णं समणे भगवं महावीरे एवं महं दामदुगं सव्वरयणा जाव पडिबुद्धे तं णं समणे भगवं महावीरे दुविहं धम्मं पण्णवेइ, तं०अगारधम्मं च अणगारधम्मं च ४ जं णं समणे भगवं महावीरे एवं महं सेयं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघे तं०-समणा समणीओ सावगा सावियाओ ५ जण्णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिवुद्धे तं णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेइ, तं० भवणवासी वाणसंतरा जोइसवासी वेमाणवासी ६ जण्णं समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे तं णं समणेणं भगवया महावीरेणं अणाईए अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिने ७ जण्णं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिवुद्धे तं णं समणस्स भगवओ महावीरस्स अणते अणुत्तरे जाव समुप्पन्ने ८ जण्णं समणे भगवं महावीरे एवं महं हरिवेरुलिय जान पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स सदेवमणुयासुरे लोगे उराला किन्तिवन्नसद्द सिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इइ० ९ जण्णं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए उवरिं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवलिपन्नत्तं धम्मं आघवेइ पण्णवेइ जाव उवदंसेइ १० ॥ १०२२ ॥ दसविहे सरागसम्मदंसणे प० तं. - निसग्गुवएसरुई आणरुई सुत्तबीयरहमेव, अभिगम वित्थाररुई किरिया संखेव धम्मरुई ॥ १०२३ ॥ दससण्णाओ प० तं० - आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोहसण्णा लोगसण्णा ओहसण्णा नेरइयाणं दस सण्णाओ एवं चेव एवं निरंतरं जाव वेमाणियाणं २४ ।। १०२४ ॥ नेरइया णं दसविहं वेयणं पचणुभवमाणा विहरंति तं० सीयं उतिणं खुहं पिवासं कंडुं परज्नं भयं सोगं जरं वाहिं ॥। १०२५ ॥ दस ठाणाईं छउमत्थे णं सव्वभावेणं, न जाणइ ण पासइ तं०-धम्मत्थिगायं जाव वायं अयं जिणे भविस्सइ वा ण वा भवि स्सइ अयं सव्वदुक्खाणमंतं करेस्सइ वा ण वा करेस्सइ एयाणि चेव उप्पण्णणाणदंसणघरे अरहा जाणइ पासइ जाव अयं सव्वदुक्खाणसंतं करेस्सइ वा ण वा करेस्सइ ॥ १०२६ ॥ दस दसाओ प० तं० - कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोवत्रायदसाओ, आयारदसाओ, पण्हावागरणदसाओ, बंधदसाओ,
२१०