________________
भ०५ उ०१]
सुचागमे बहुं सुकं पुरिसो नत्थ पजायइ (१) दोन्हं पि रत्तसुक्काणं, तुल्लभावे नपुंसओ; इत्थीओतसमाओगे, विवं तत्थ पजायइ (२)॥ ४७५ ॥ उप्पायपुव्वस्स णं चत्तारि चूलियावत्थू प०, चउब्विहे कव्वे प० गज्जे पजे कत्थे गेए ॥४७६॥ गेरइयाणं चत्तारि समुग्घाया प० तं० वेयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्घाए एवं वाउकाइयाणवि ॥ ४७७ ॥ अरहओ णं अरिठ्ठनेमिस्स चत्तारि सया चोद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसंनिवाईणं जिणो इव अवितहवागरमाणाणं उक्नोसिया चोद्दसपुल्विसंपया होत्था, समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए परिसाए अपराजियाणं उक्कोसिया वाइसंपया होत्था ॥ ४७८ ॥ हेछिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया प० तं० सोहम्मे ईसाणे सणकुमारे माहिदे, मज्झिला चत्तारि कप्पा पडिपुण्णचंदसंठाणसंठिया प० त० बंभलोगे लंतए महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया प० तं० आणए पाणए आरणे अच्चुए ॥ ४७९ ॥ चत्तारि समुद्दा पत्तेयरसा प० तं० लवणोदए वरुणोदए खीरोदए घओदए, चत्तारि आवत्ता प० तं० खरावत्ते उन्नयावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पतं० खरावत्तसमाणे कोहे उन्नयावत्तसमाणे माणे, गूढावत्तसमाणा माया, आमिसावत्तसमाणे लोभे । खरावत्तसमाणं कोहमणुपविठे जीवे कालं करेइ णेरइएसु उववजइ, उन्नयावत्तसमाणं माणं एवं चेव गूढावत्तसमाणं मायमेवं चेव आमिसावत्तसमाणं लोभं अणुपविठे जीवे कालं करेइ रइएसु उववजइ ॥ ४८०॥ अणुराहा णक्खत्ते चउतारे प० पुव्वासाढे एवं चेव । उत्तरासाढे एवं चेव ।। ४८१॥ जीवा णं चउठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिसु वा चिणंति वा चिणिस्संति वा तं० जेरइयणिव्वत्तिए तिरिक्खजोणियणिव्वत्तिए मणुस्सणिव्वत्तिए देवणिव्वत्तिए। एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा एवं चिणउवचिणवंधोदीरवेय तह णिजरा चेव ॥ ४८२ ॥ चउप्पएसिया खंधा अणंता प० चउप्पएसोगाढा पोग्गला अणंता प० चउसमयठिईया पोग्गला अणंता प० चउगुणकालगा पोग्गला अगंता जाव चउगुणलुक्खा पोग्गला अगंता प० ॥४८३ ॥ चउठाणस्स चउत्थोद्देसो समत्तो ॥ चउठाणं समत्तं ॥
पंचमहाणं पंचमहत्वया प० तं० सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं, पंचाणुव्वया प० तं० थूलाओ पाणाइवायाओ वेरमणं, थूलाओ मुसावायाओ वेरमणं, थूलाओ अदिन्नादाणाओ वेरमणं, थूलाओ