________________
२३२ सुत्तागमे
[ ठाणे गवेसइत्ता भवइ, इच्चेएहिं चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव णो समुप्पजेजा, चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंधीण वा अइसेसे णाणदंसणे समुप्पजिउकामे समुप्पजेजा तं० इत्थिकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवइ, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेत्ता भवइ, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरित्ता भवइ, फासुयस्स एसणिजस्स उञ्छस्स सामुदाणियस्स सम्मं गवेसइत्ता भवइ, इच्चेएहिं चउहि ठाणेहिं णिग्गंथाण वा णिग्गंधीण वा जाव समुप्पज्जेजा ॥ ३५३ ॥ णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा चउहिं महापाडिवएहिं सज्झायं करेत्तए तं० आसाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए, णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा चउहि संझाहिं सज्झायं करेत्तए तं० पडमाए पच्छिमाए मज्जण्हे अद्धरत्ते। कप्पइ णिग्गंथाण वा णिग्गथीण वा चाउकालं सज्झायं करेत्तए तं० पुव्वण्हे अवरण्हे पओसे पञ्चूसे ॥ ३५४ ॥ चउव्विहा लोगठ्ठिई प० तं० आगासपइठिए वाए, वायपइठिए उदही, उदहिपइछिया पुढवी, पुढविपइठिया तसा थावरा पाणा ॥ ३५५ ॥ चत्तारि पुरिसजाया प० तं० तहे णाममेगे णोतहे णाममेगे सोवत्थी णाममेगे पहाणे णाममेगे ॥ ३५६ ॥ चत्तारि पुरिसजाया प० तं० आयंतकरे णाममेगे णो परंतकरे, परंतकरे णाममेगे णो आयंतकरे, एगे आयंतकरेवि परंतकरेवि, एगे णो आयंतकरे णो परंतकरे, चत्तार परिसजाया प० तं० आयंतमे णाममेगे णो परंतमे परंतमे णाममेगे णो आयंतमें ४ । चत्तारि पुरिसजाया प० तं० आयंदमे णाममेगे णो परंदमे. परंदमे णाममेगे णो आयंदमे, एगे आयंदमेवि परंदमेवि, एगे णो आयंदमे णो परंदमे ॥ ३५७ ॥ चउविवहा गरहा प० तं० उवसंपज्जामित्ति एगा गरहा, वितिगिच्छामित्ति एगा गरहा, जं किंचिमिच्छामित्ति एगा गरहा, एवंपि पण्णत्ते एगा गरहा ॥ ३५८ ॥ चत्तारि पुरिसजाया प० तं० अप्पणो णाममेगे अलमंथू भवइ णो परस्स, परस्स णाममेगे अलमंथू भवइ णो अप्पगो, एगे अप्पणोवि अलमंथू भवइ परस्सवि, एगे णो अप्पणो अलमंथू भवइ णो परस्स ॥ ३५९ ॥ चत्तारि मग्गा प०० उज्ज णाममेग उज, उजू णाममेगे वंके, वंके णाममेगे उज, वंके णाममेगे वंके। एवामेव चत्तार पुरिसजाया प० तं० उजू णाममेगे उज्जू ४ । चत्तारि मग्गा प० तं० खेमे णाममेग खेमे, खेमे णाममेगे अखेमे ४ । एवामेव चत्तारि पुरिसजाया प०० खेमे णाममेग खेमे ४ । चत्तारि मग्गा प० तं० खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूव ४ । एवामेव चत्तारि पुरिसजाया प० तं० खेमे णाममेगे खेमरूवे ४ ॥ ३६० ॥ चत्तारि संवुक्का प० तं० वामे णाममेगे वामावत्ते, वामे णाममेगे दाहिणावत्ते,