________________
सुत्तागमे
म. ४ उ. २ दाहिणे णाममेगे वामावत्ते, दाहिणे णाममेगे दाहिणावत्ते, एवामेव चत्तारि पुरिसजाया प० त० वामे णाममेगे वामावत्ते ४ । चत्तारि धूमसिहाओ प० तं० वामा णाममेगा वामावत्ता ४ । एवामेव चत्तारित्थियाओ प० तं० वामा णाममेगा वामावत्ता ४ । चत्तारि अग्गिसिहाओ प० तं० वामा णाममेगा वामावत्ता ४ ॥ एवामेव चत्तारित्थियाओ प० त० वामा णाममेगा वामावत्ता ४ । चत्तारि वायमंडलिया, वामा णाममेगा वामावत्ता ४ । एवामेव चत्तारित्थियाओ प० तं० वामा णाममेगा वामावत्ता ४ । चत्तारि वणखंडा प० तं० वामे णाममेगे वामावत्ते ४ । एवामेव चत्तारि पुरिसजाया प० तं० वामे णाममेगे वामावत्ते ४ ॥ ३६१॥ चउहि ठाणेहिं गिरगंथे णिगंथिं आलवमाणे वा संलवमाणे वा णाइक्कमइ, तं० पंथं पुच्छमाणे वा पंथं देसमाणे वा असणं वा पाणं वा खाइमं वा साइमं वा दलयमाणे वा, दलावेमाणे वा ॥३६२॥ तमुक्कायस्स णं चत्तारि णामधेजा प० तं० तमेइ वा, तमुक्काएइ वा, अंधयारेइ वा, महंधयारेइ वा, तमुक्कायस्स णं चत्तारि णामधेजा प० तं० लोगंधयारेइ वा, लोगतमसेइ वा, देवंधयारे वा, देवतमसेइ वा, तमुकायस्स णं चत्तारि णामधेजा प० तं० वायफलिहेइ वा, वायफलिहखोभेइ वा, देवरण्णेइ वा, देववूहेइ वा, तमुक्काए णं चत्तारि कप्पे आवरित्ता चिठ्ठइ तं० सोहम्मीसाणं सर्णकुमारमाहिंदं ॥ ३६३ ॥ चत्तारि पुरिसजाया प० त० संपागडपडिसेवी णाममेगे, पच्छण्णपडिसेवी णाममेगे, पड्डुप्पण्णणंदी णाममेगे, णिस्सरणणंदी णाममेगे ॥ ३६४ ॥ चत्तारि सेणाओ प० तं० जइत्ता णाममेगा णो पराजिणित्ता, पराजिणित्ता णाममेगा णो जइत्ता, एगा जइत्ता वि पराजिणित्तावि, एगा णो जइत्ता णो पराजिणित्ता । एवामेव चत्तारि पुरिसजाया प० तं० जइत्ता णाममेगे णो पराजिणित्ता ४ । चत्तारि सेणाओ प० तं० जइत्ता णाममेगा जयइ, जइत्ता णाममेगा पराजिणइ, पराजिणित्ता णाममेगा जयइ, पराजिणित्ता णाममेगा पराजिणइ, एवा-- मेव चत्तारि पुरिसजाया प० त० जइत्ता णाममेगे जयइ ॥ ३६५ ॥ चत्तारि केअणा प० तं० वंसीमूलकेअणए, मेंढविसाणकेअणए, गोमुत्तिकेअणए, अवलेहणियके-- अणए । एवामेव चउन्विहा माया प० तं० बंसीमूलकेअणासमाणा जाव अवलेहणियाकेअणासमाणा, वंसीमूलकेअणासमाणं मायं अणुप्पविठे जीवे कालं करेइ णेरइएसु उववज्जइ, मेंढविसाणकेअणासमाण मायमणुप्पविठे जीवे कालं करेइ तिरिक्ख-. जोणिएसु उववज्जइ, गोमुत्तिरं जाव कालं करेइ मणुस्सेसु उववजइ, अवलेहणिया जाव देवेसु उववज्जइ ।। ३६६ ॥ चत्तारि थंभा प० तं० सेलथंभे अठ्ठथंभे दारूथंभे, तिणिसलयाथंभे; एवामेव चउविहे माणे प० त० सेलथंभसमाणे जाव तिणि