________________
म० ४ उ..]
सुत्तागमे
२२३
णाममेगे उनए स्वे, तहेव चउभंगो, एवमेव चत्तारि पुरिसजाया प० तं० उन्नए णाम ४ । चत्तारि पुरिसजाया प० तं० उन्नए णाममेगे उन्नए मणे, उन्न० एवं संकप्पेपन्ने-दिठी-सीलाचारे-ववहारे-परक्कमे-एगे पुरिसजाए पडिवक्खो णत्थि ॥ २९५ ॥ चत्तारि रक्खा प० तं० उजूणाममेगे उज, उज्जूणाममेगे वंके, चउभंगो। एवमेव चत्तारि पुरिसजाया, प० तं० उज्जूणाममेगे उज्जू ४ एवं जहा उन्नयपणएहिं गमो तहा उजुर्वकेहिं वि भाणियव्वो, जाव परक्कमे ॥ २९६ ॥ पडिमापडिवनस्सणं अणगारस्स कप्पंति चत्तारि भासाओ भासित्तए तं० जायणी पुच्छणी अणुन्न वणी पुठ्ठस्स वागरणी । चत्तारिभासजाया प० तं० सच्चमेगं भासजायं, वीयं मोसं तइयं सचमोसं चउत्थं असच्चमोसं ॥ २९७ ॥ चत्तारि वत्था प० तं० मुद्धे णाममेगे सुद्धे, मुद्धे णाममेगे असुद्धे, असुद्धे णाममेगे सुद्धे, असुद्धे णाममेगे अमुद्धे । एवामेव चत्तारि पुरिसजाया प० तं० सुद्धे णाममेगे सुद्धे चउभंगो। एवं परिणयरूवे वत्या सपडिवक्खा ॥ २९८ ॥ चत्तारि पुरिसजाया प० तं० सुद्धे णाममेगे सुद्धमणे चउभंगो, एवं संकप्पे जाव परक्कमे ॥ २९९ ॥ चत्तारि सुया प० त० अइजाए, अणुजाए, अवजाए, कुलिंगाले ॥ ३०० ॥ चत्तारि पुरिसजाया प० तं० सच्चे णाममेगे सन्चे, सच्चे णाममेगे असच्चे (४) एवं परिणए जाव परकमे ॥ ३०१ ॥ चत्तारि वत्था प० तं० सुई णाममेगे सुई, सुई णाममेगे असुई, चउभंगो, एवमेव चत्तारि पुरिसजाया प० तं० सुई णाममेगे सुई, चउभंगो। एवं जहेव मुद्धणं वत्थेणं भणियं, तहेव सुइणावि जाव परक्कमे ॥ ३०२ ॥ चत्तारि कोरवा प० तं० अंबपलंवकोरवे, तालपलंवकोरवे, वल्लिपलंवकोरवे, मिंढविसाणकोरवे, एवमेव चत्तारि पुरिस जाया प० तं० अंवपलंवकोरवसमाणे, तालपंलवकोत्वसमाणे, वल्लिपलंवकोरवसमाणे, मिंढविसाणकोरवसमाणे ॥. ३०३ ॥ चत्ताारे घुणा प० तं० तयक्खाए, छलिक्खाए, कठुक्खाए, सारक्खाए, एवमेव चत्तारि भिक्खायरा प० तं० तयक्खायसमाणे, जाव सारक्खायसमाणे, तयक्खायसमाणस्स णं भिक्खागस्स सारक्खायसमाणे तवे प० सारक्खायसमाणस्सणं भिक्खागस्स तयक्खायसमाणे तवे पन्नत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कठक्खायसमाणे तवे प० कठुक्खायसमाणस्स णं भिक्खागस्स छलिक्खायसमाणे तवे प० ॥ ३०४ ॥ चउव्विहा तणवणस्सइकाइया प० तं० अग्गवीया मूलबीया पोरवीया खंधवीया ॥ ३०५ ॥ चउहि ठाणेहिं अहुणोववण्णे णेरइए णिरयलोगसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए णो चेवणं संचाएइ हव्दमागच्छित्तए, अहुणोववण्णे णेरइए णिरयलोगसि समुन्भूयं वेयणं वेयमाणे