________________
[गणे
२०६
सुत्तागमे जाव तं चेव । एवमासणाई चलेजा, सीहणायं करेजा, चेलुक्खेवं करेजा। तिहिं ठाणेहिं देवाणं रुक्खा चलेजा तं० अरिहंतेहिं जायमाणेहिं, जाव तं चेव । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा तं० अरिहंतेहिं जायमाणेहिं, अरिहंतेहिं पव्वयमाणेहिं, अरिहंताणं णाणुप्पायमहिमासु ॥ १८३ ॥ तिण्हं दुप्पडियारं समणाउसो तंजहा-अम्मापिउणो भट्टिस्स धम्मायरियस्स, संपाओवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अभंगेत्ता, सुरभिणा गंधट्टएणं उव्वट्टित्ता, तिहिं उदगेहिं मजावेत्ता, सव्वालंकारविभूसियं करेत्ता, मणुन्न थालीपागसुद्धं अठ्ठारसवंजणाउलं भोअणं भोआवेत्ता जावज्जीवं पिविडिसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियार भवइ । अहेणं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवइ तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवइ । समणाउसो केइ महच्चे दरिदं समुक्कसेजा तएणं से दरिद्दे समुक्किठे समाणे पच्छा पुरं च णं विउलभोगसमिइसमण्णागए या वि विहरेजा, तएणं से महच्चे अन्नया कमाई दरिद्दी हूए समाणे तस्स दरिदस्स अंतिए हव्वमागच्छेज्जा तएणं से दरिदे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवइ, अहेणं से तं भट्टि केवलिपन्नत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइत्ता भवइ तेणामेव तस्स भट्टिस्स सुप्पडियारं भवइ । केइ तहारुवस्स समणस्स वा णिग्गंथस्स वा अंतियमेगमवि आरियं जिणभासियं धम्मं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने, तएणं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुभिक्खं देसं साहरेजा, कंताराओ वा णिकंतारं करेजा, दीहकालिएणं वा रोआतंकेणं अभिभूयं समाणं विमोइजा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवइ, अहेणं से तं धम्मायरियं केवलिपन्नत्ताओं धम्माओ भट्ठ समाणं भुजोवि केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवइ तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवइ ॥ १८४ ॥ तिहिं ठाणेहिं संपन्न अणगारे अणाइयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वीइवएजा, तंजहाअणियाणयाए, दिद्विसंपन्नयाए, जोगवाहियाए ॥ १८५॥ तिविहा ओसप्पिणी प० तं० उक्कोसा मज्झिमा जहन्ना, एवं छप्पिसमाओ भाणियवाओ जाव दुसमदुसमा, तिविहा उस्सप्पिणी प० तं० उक्कोसा मज्झिमा जहन्ना एवं छप्पिसमाओ भाणिय
नामाचा जाव ' व्वाओ, जाव सुसमसुसमा ॥ १८६॥ तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा त० आहारिजमाणे वा पोग्गले चलेजा, विउव्वमाणे वा पोग्गले चलेजा, ठाणाओ ठाण संकामेजमाणे वा पोग्गले चलेजा ॥ १८७ ॥ तिविहा उवही प० तं० कम्मोवहा