________________
म०३ उ०१] सुत्तागमे
२०७ सरीरोवही वाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियच्वं, एवं एगिदियनेरइयवजं जाव वेमाणियाणं । अहवा तिविहा उवही प० तं० सचित्ता अचित्ता मीसिया। एवं नेरझ्याणं निरंतरं जाव वेमाणियाणं, तिविहे परिग्गहे प० तं० कम्मपरिग्गहे सरीरपरिग्गहे वाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरइयवज्ज जाव वेमाणियाणं, अहवा तिविहे परिग्गहे प० तं० सचित्ते अचित्ते मीसए एवं गेरइयाणं निरंतरं जाव वेमाणियाणं ॥ १८८ ॥ तिविहे पणिहाणे प० तं० मणपणिहाणे वयपणिहाणे कायपणिहाणे एवं पंचिंदियाणं जाव वेमाणियाणं । तिविहे सुप्पणिहाणे प० तं० मणसुप्पणिहाणे वयमुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे प० तं० मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे प० तं.० मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं ॥ १८९ ॥ तिविहा जोणी पण्णत्ता तंजहा-सीआ उसिणा सीओसिणा । एवमेगिंदियाणं विगलिंदियाणं तेउकाइयवज्जाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य, तिविहा जोणी प० तं० सचित्ता अचित्ता मीसिया एवमेगिंदियाणं विगलिंदियाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य । तिविहा जोणी प० त० संवुडा, वियडा संवुडवियडा। तिविहा जोणी प० तं० कुम्मुन्नया संखावत्ता वंसीवत्तिया, कुम्मुन्नयाणं जोणी उत्तमपुरिसमाऊणं, कुम्मुन्नयाएणं जोणीए तिविहा उत्तमपुरिसा गन्भं वक्कमति तं० अरिहंता चक्कवट्टी वलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स संखावत्ताएणं जोणीए वहवे जीवा य पोग्गला य वक्कमति विउक्कमंति चयंति उववज्जति नो चेव णं णिप्पजति । वंसीपत्तियाणं जोणी पिहज्जणस्स वंसीवत्तियाएणं जोणीए वहवे पिहजणे गभं वकमंति ॥ १९० ॥ तिविहा तणवणस्सइकाइया प० तं० संखेजजीविया असंखेज्जजीविया अणंतजीविया ॥ १९१ ॥ जंबुद्दीवे दीवे भारहेवासे तओ तित्था प० तं० मागहे वरदामे पभासे एवं एरवएवि । जंबुद्दीवे दीवे महाविदेहवासे एगमेगे चक्कवट्टिविजए तओ तित्था प० त० मागहे वरदामे पभासे । एवं धायइखंडे दीवे पुरच्छिमद्धेवि पञ्चत्थिमद्धेवि पुक्खरवदीवढपुरच्छिमद्धेवि पञ्चत्थिमद्धेवि ॥ १९२ ॥ जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीआए उस्सप्पिणीए सुसमाए समाए तिन्निसागरोवमकोडाकोडीओ कालो होत्था। एवं ओसप्पिणीए णवरं प० आगमेस्साए उस्सप्पिणीए भविस्सइ । एवं धायइखंडे पुरच्छिमद्धेवि पन्चत्थिमद्धेवि । एवं पुक्खरवरदीवड्डपुरत्थिमः पञ्चत्थिमद्धेवि कालो भाणियव्वो ॥ १९३ ॥ जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीयाए उस्सप्पिणीए सुसमसुसमाए समाए मणुया तिन्नि गाउआई