________________
सुत्तागमे
२ सु० म०७] आमरणंताए दंडे निखित्ते ते तओ आउगं विप्पजहंति तओ भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुच्चंति ते तसावि वुवंति ते महाकाया ते चिरठिझ्या ते बहुयरगा आयाणसो इति से महयाओ णं जण्णं तुन्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवइ-भगवं च णं उदाहु सन्तेगइया मणुस्सा भवन्ति । तं जहा-अणारम्भा अपरिगाहा धम्मिया धम्माणुया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणन्ताए दण्डे निक्खित्ते, ते तओ आउगं विप्पजहन्ति, ते तओ भुज्जो सगमायाए सोग्गइगामिणो भवन्ति । ते पाणा वि वुच्चन्ति जाव नो नेयाउए भवइ । भगवं च णं उदाहु सन्तेगइया मणुस्सा भवन्ति । तं जहा-अप्पिच्छा अप्पारम्भा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणन्ताए दण्डे निक्खित्ते । ते तओ आउगं विप्पजहन्ति, तओ भुजो सगमादाए सोग्गइगामिणो भवन्ति । ते पाणा वि वुचन्ति जाव नो नेयाउए भवइ । भगवं च णं उदाहु सन्तेगइया मणुस्सा भवन्ति । तं जहाआरणिया आवसहिया गामणियन्तिया कण्हुईरहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणन्ताए दण्डे निक्खित्ते भवेत् । नो बहुसंजया नो वहुपडिविरया पाणभूयजीवसत्तेहिं अप्पणा सच्चामोसाइं एवं विप्पडिवेदेन्ति-अहं न हन्तवो अन्ने हन्तव्वा जाव कालमासे कालं किच्चा अन्नयराइं आसुरियाई किदिवसियाई जाव उववत्तारो भवन्ति, तओ विप्पमुच्चमाणा भुजो एलमुयत्ताए तमोरूवत्ताए पच्चायन्ति । ते पाणा वि बुच्चन्ति जाव नो नेयाउए भवइ । भगवं च णं उदाहु सन्तेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणन्ताए जाव दण्डे निक्खित्ते भवइ । ते पुवामेव कालं करेन्ति करित्ता पारलोइयत्ताए पञ्चायन्ति । ते पाणा वि वुचन्ति, ते तसा वि वुच्चन्ति । ते महाकाया ते चिरट्टिइया ते दीहाउया ते बहुयरगा, पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, जाव नो नेयाउए भवइ । भगवं च णं उदाहु सन्तेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणन्ताए जाव दण्डे निक्खित्ते भवइ । ते सयमेव कालं करेन्ति, करित्ता पारलोइयत्ताए पच्चायन्ति । ते पाणा वि वुच्चन्ति, तसा वि वुचन्ति, ते महाकाया ते समाउया ते बहुयरगा जेहि समणोवासगस्स सुपच्चक्खायं भवइ जाव नो नेयाउए भवइ । भगवं च णं उदाहु सन्तेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणन्ताए जाव दण्डे निक्खित्ते भवइ । ते पुवामेव कालं करेन्ति, करेत्ता पारलोइयत्ताए पच्चायन्ति । ते पाणा वि वुचन्ति, ते तसा दि