________________
१७० सुत्तागमे
[सूबगर किं तेसिं तहप्पगारेणं धस्मे आइक्खियध्वे ? हन्ता आइक्सियव्वे । तं चेव उकहावित्तए जाव कप्पन्ति ? हन्ता कम्पन्ति । किं ते तहप्पगारा कम्पन्ति संभुजित्तए ! हन्ता कप्पति । तेणं एयारूवेणं विहारेगं विहरमाणा तं चेव जाव अगारं वएना? हन्ता वएज्जा । ते णं तहप्पगारा कप्पन्ति संभुक्षित्तए ? नो इणढे समझे । से जे से जीवे जे परेणं नो कप्पन्ति संभुजित्तए । से जे से जीवे आरेणं कम्पन्ति संभुतिए। से जे से जीवे जे इयाणि नो कप्पन्ति संभुसित्तए । परेणं अस्समणे आरेणं समणे, इयागि अस्समणे, अस्समणेणं सद्धिं नो कप्पन्ति समणाणं निग्गंथाणं संभुजित्तए । से एवमायाणह ? नियण्ठा से एक्मायाणियच्वं ॥ ११ ॥ ८०९ ॥ भगवं च णं उदाहु सन्तेगइया समणोवासगा भवन्ति । तेसिं च णं एवं वृत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुण्डा भवित्ता अगाराओ अणगारियं पव्वइत्तए । वयं णं चाउद्दसठ्ठमुद्दिद्वपुणिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो । थूलगं पाणाइवायं पचक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुगं थूलगं परिग्गहं पच्चक्खाइस्सामो । इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं । मा खलु ममहाए किंचि करेह वा करावेह वा तत्थ वि पच्चक्खाइस्सामो । ते णं अभोच्चा अपिच्चा असिणाइत्ता आसन्दीपेढियाओ पञ्चोरुहित्ता, ते तहा कालगया किं वत्तव्वं सिया-सम्मं कालगय त्ति ? वत्तव्वं सिया । ते पाणा वि वुचन्ति ते तसा वि वुच्चन्ति ते महाकाया ते चिरहिइया । ते वहुयरगा पाणा जेहिं समणो. वासगस्स सुपचक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवइ । इति से महयाओ जं णं तुब्मे वयह तं चेव जाव अयं पि भेदे से नो नेयाउए भवइ ॥ भगवं च णं उदाहु सन्तेगइया समणोवासगा भवन्ति । तेर्सि च णं एवं वृत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुण्डा भवित्ता अगाराओ जाव पव्वइत्तए । नो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु जाव अणुपाल माणे विहरित्तए । वयं णं अपच्छिममारणन्तियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्खिया जाव कालं अणवकंखमाणा विहरिस्सामो। सव्वं पाणाइवायं पञ्च , क्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं मा खलु ममः हाए किंचि वि जाव आसन्दीपेढियाओ पच्चोरुहित्ता एए तहा कालगया, किं वत्तव सिया सम्मं कालगय त्ति ? वत्तव्वं सिया। ते पाणा वि वुचन्ति जाव अयं पि भेदे से नो नेयाउए भवइ ॥ भगवं च णं उदाहु सन्तेगइया मणुस्सा भवन्ति । त जहा-महइच्छा महारम्भा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जान सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए जेहिं समणोवासगस्स आयाणसा