________________
२ सु० अ० ७ ]
सुत्तागमे
1
|| ८०२ ॥ आउसो गोयमा, अत्थि खलु कुमारपुत्तिया नाम समणा निग्गन्था तुम्हागं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्न एवं पच्चक्खावेन्ति । नन्नत्थ अभिओएगं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दण्डं । एवं हं पञ्चक्खन्ताणं दुप्पचक्खायं भवइ । एवं हं पञ्चक्खावेमाणाणं दुपचक्खावियव्वं भवइ । एवं ते परं पच्चक्खावेमाणा अइयरन्ति सयं पइण्णं । कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायन्ति, तसा विपाणा थावरत्ताए पच्चायन्ति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जन्ति, तसकायाओ विष्पमुच्चमाणा थावरकार्यंसि उववज्जन्ति । तेसिं च णं थावरकायंसि उववणाणं ठाणमेयं धत्तं ||५|| ८०३ || एवं हं पच्चक्खन्ताणं सुपच्चक्खाय भवइ । एवं हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ । एवं ते पर पच्चक्खावेमाणा नाइयरन्ति सयं पइणं नन्नत्थ अभियोगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं निहाय दण्डं । एवमेव सइ भासाए परक्कमे विजमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेन्ति अयं पिनो उवएसे नो नेयाउए भवइ । अवियाइ आउसो गोयमा तुब्भं पि एवं रोयइ ? || ६ || ८०४ ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - आउसन्तो उदगा, नो खलु अम्हे एवं रोयइ । जे ते समणा वा माहणा वा एवमाइक्खन्ति जाव परूचेन्ति नो खलु ते समणा वा निग्गन्था भासं भासन्ति, अणुतावियं खलु ते भासं भासन्ति, अब्भाइक्खन्ति खलु ते समणे समणोवास ए वा जेहिं पि अन्नेहिं जीवेहिं पाणेहि भूएहिं सत्तेहिं संजमयन्ति ताण वि ते अभाइक्खन्ति । कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायन्ति थावरा वि वा पाणा तसत्ताए पच्चायन्ति तसकायाओ विप्पमुच्चमाणा थावरकार्यंसि उववज्जन्ति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजन्ति, तेसिं च णं तसकार्यंसि उववन्नाणं ठाणमेयं अधत्तं ॥ ७ ॥ ८०५ ॥ सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासीकयरे खलु ते आउसन्तो गोयमा तुव्भे वयह तसा पाणा तसा आउ अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - आउसन्तो उदगा जे तुब्भे वयह तसभूया पाणा तसा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुब्भे वयह तसभूया पाणा । एए सन्ति दुवे ठाणा तुल्ला एगट्ठा। किमाउसो इमे भे सुप्पणीयतराए भवइ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ - तसा पाणा तसा । तओ एगमाउसो पडिकोसह एकं अभिनन्दह । अयं पि भेदो से नो नेयाउए भवइ । भगवं च णं उदाहु-सन्तेगइया मणुस्सा भवन्ति, तेसिं च णं एवं वृत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुण्डा भवित्ता अगाराओ अणगारियं पव्वइत्तए ।
}
१७५