SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १७४ सुत्तागमे [ सूयगढ़ ॥ ५४ ॥ ७९७ ॥ बुद्धस्स आणाए इमं समाहिं अस्सि सुठिचा तिविहेण ताई। तरिउं समुदं व महाभवोघं आयाणवं धम्ममुदाहरेज ॥ ५५ ॥ ७९८॥ त्ति वेमि ।। अद्दइजज्झयणं छटुं॥ ___नालन्दइज्ज झयणे सत्तमे तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था रिद्धिस्थिमियसमिद्धे (वण्णओ) जाव पडिरूवे । तस्स णं रायगिहस्स नयरस्स वहिया उत्तरपुरस्थिमे दिसीमाए एत्थ णं नालन्दा नाम बाहिरिया होत्था अणेगभवणसयसंनिविट्ठा जाव पडिरूवा। तत्थ णं नालन्दाए बाहिरियाए लेवे नाम गाहावई होत्था अड्डे दित्ते वित्त वित्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणवहुजायरूवरजए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था ॥ १ ॥ ७९९ ॥ से णं लेवे नाम गाहावई समणोवासए यावि होत्या अभिगयजीवाजीवे जाव विहरइ निग्गन्थे पावयणे निस्संकिए निकंखिए निव्विइगिच्छे लद्धढे गहियढे पुच्छियटे विणिच्छियढे अभिगहियढे अद्विमिजा पेमाणुरागरत्ते। अयमाउसो निग्गन्थे पावयणे, अयं अटे, अयं परमढे, सेसे अणटे, उस्सियफलिहे अप्पावयदुवारे चियत्तन्तेउरप्पवेसे चाउद्दसमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणे समणे निग्गन्थे तहाविहेणं एसणिजेग असणपाणखाइमसाइमेणं पडिलामेमाणे बहुहिं सीलव्वयगुणविरमणपञ्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥ २ ॥ ८०० ॥ तस्स णं लेवस्स गाहावइस्स नालन्दाए बाहिरियाए उत्तरपुरथिमे दिसिभाए एत्थ णं सेसदविया नाम उदगसाला होत्था अणेगखम्भसयसंनिविट्ठा पासादीया जाव पडिरूवा । तीस णं सेसदवियाए उदगसालाए उत्तरपुरथिमे दिसिभाए एत्थ णं हत्थिजामे नाम वणसण्डे होत्या किण्हे ( वण्णओ वणसण्डस्स ) ॥ ३ ॥ ८०१॥ तस्सि च ण गिहपदेसम्मि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे निग्गण्ठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयम एवं वयासी-आउसंतो गोयमा, अत्थि खल मे केइ पदेसे पुच्छियव्वे, तं च आउसो अहासुयं अहादरिसियं मे वियागराह सवायं । भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइ आउसो, सोचा निसम्म जाणिस्सामो सवायं । उदए पेढालपुत्ते भगवं गोयम एवं वयासी ॥ ४ ॥
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy