________________
१७६ सुत्तागमे
[सूयगडं सावयं ण्हं अणुपुत्वेणं गुत्तस्स लिसिस्सामो। ते एवं संखवेन्ति, ते एवं संखं ठवयन्ति ते एवं संखं ठावयन्ति नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दण्डं । तं पि तेसिं कुसलमेव भवइ ॥८॥८०६॥ तसा वि वुचन्ति तसा तससंभारकडेणं कम्मुणा नामं च णं अब्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायट्टिइया ते तओ आउयं विप्पजहन्ति । ते तओ आउयं विप्पजहित्ता थावरत्ताए पञ्चायन्ति । थावरा वि बुच्चन्ति थावरा थावरसंभारकडेणं कम्मुणा नामं च णं अब्भुवगयं भवइ थावराउयं च णं पलिक्खीणं भवइ । थावरकायट्टिइया ते तओ आउयं विप्पजहन्ति तओ आउयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायन्ति । ते पाणा वि वुचन्ति, ते तसा वि वुचन्ति, ते महाकाया ते चिरहिइया ॥ ९ ॥ ८०७ ॥ सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासीआउसन्तो गोयमा नत्थि णं से केइ परियाए जं णं समगोवासगरस एगपाणाइवायविरए वि दण्डे निक्खित्ते । कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायन्ति, तसा वि पाणा थावरत्ताए पञ्चायन्ति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववजन्ति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजन्ति, तेसि च णं थावरकायंसि उववन्नागं ठाणमेयं धत्तं । सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-नो खलु आउसो अम्हाकं वत्तव्वएणं तुम्भं चेव अणुप्पवाएणं अत्थि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सव्वजीवहिं सव्वसत्तेहिं दण्डे निक्खित्ते भवइ । कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायन्ति, थावरा वि पाणा तसत्ताए पच्चायन्ति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजन्ति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववजन्ति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । ते पाणा वि वुचन्ति, ते तसा वि वुच्चन्ति, ते महाकाया ते चिरहिझ्या । ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समगोवासगस्स अपञ्चक्खायं भवइ । से महया तसकायाओ उवसन्तस्स उवट्ठियस्स पडिविरयस्स जं गं तुब्भे वा अन्नो वा एव वयह-नत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दण्ड निक्खित्ते । अयं पि भेदे से नो नेयाउए भवइ ॥ १० ॥ ८०८ ॥ भगवं च णं उदाहु नियण्ठा खलु पुच्छियव्वा । आउसन्तो नियण्ठा इह खलु सन्तेगइया मणुस्सा भवन्ति । तेसिं च एवं वुत्तपुव्वं भवइ-जे इमे मुण्डे भवित्ता अगाराओ अणगारिय पव्वइए एसिं च णं आमरणन्ताए दण्डे निक्खित्ते । जे इमे अगारमावसन्ति एएसि