________________
२ सु० म०२]
सुत्तागमे
१४९
अझोववन्ना जाव वासाइं चउपञ्चमाइं छद्दसमाई अप्पयरो वा भुजयरो वा भुजित्तु भोगभोगाई कालमासे कालं किच्चा अन्नयरेसु , आसुरिएसु किदिबसिएसु ठाणेसु उववत्तारो भवन्ति । तओ विप्पमुच्चमाणे भुजो भुज्जो एलमूयत्ताएं तमूयत्ताए जाइयत्ताए पञ्चायन्ति । एवं खलु तस्स तप्पत्तियं सावजं ति आहिज्जइ । दुवालसमे किरियट्ठाणे लोभवत्तिए त्ति आहिए । इच्चेयाई दुवालस किरियट्ठाणाइं दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणियव्वाइं भवन्ति ॥ १३ ॥ ६६३ ॥ अहावरे तेरसमे किरियट्ठाणे इरियावहिए -त्ति ·आहिजइ । इह खलु अत्तत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभण्डमत्तनिक्खेवणासमियस्स उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुनस्स वयगुत्तस्स कायगुत्तस्स गुत्तिन्दियस्स गुत्तवम्भयारिस्स आउत्तं चिट्ठमाणस आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुञ्जमाणस्स आउत्तं गच्छमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कम्बलं पायपुञ्छगं गिण्हमाणरस वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अस्थि विमाया सुहुमा किरिया इरियावहिया नाम कज्जइ । सा, पढमसमए बद्धा पुट्ठा विईयसमए वेइया तइयसमए निजिण्णा सा बद्धा पुट्टा उदीरिया वेइया निजिष्णा सेयकाले अकम्मे यावि. भवइ । एवं खलु तस्स तप्पत्तियं सावज ति आहिजइ, तेरसमे किरियट्ठाणे इरियावहिए त्ति आहिज्जइ । से बेमि, जे य अईया जे य पडुप्पन्ना जे य आगमिस्सा अरिहन्ता भगवन्ता सव्वे ते एयाई चेव तेरस किरियट्ठाणाई भासिसु वा भासेन्ति,वा भासिस्सन्ति वा पन्नविंसु वा पनवेन्ति वा पनविस्सन्ति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंसु वा सेवन्ति वा सेविस्सन्ति वा ॥ १४ ॥ ६६४ ॥ अदुत्तरं च णं पुरिसविजयं विभङ्गमाइक्खिस्सामि । इह खलु नाणापन्नाणं. नागाछन्दाणं नाणासीलाणं नाणादिट्ठीणं नाणारईणं नाणारम्भाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहपावसुयज्झयणं एवं भवइ । तं जहा-भोम उप्पायं सुविणं अन्तलिक्खं अङ्गं सरं लक्खणं वजणं इत्यिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खगं मेण्डलक्खणं कुक्कुडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं चकलक्खण छत्तलक्खणं चम्मलक्खणं दण्डलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्षण सुभगाकरं दुब्भगाकरं गन्भाकर मोहणकरं आहव्वणिं पागसासणिं दवहोम खत्तियविजं चन्दचरियं सूरचारियं सुकचरियं वहस्सइचरियं उक्कापाय दिसादाह मियचकं वायसपरिमण्डलं पंसुवुद्धिं केसवुद्धिं मंसवुद्धिं रुहिरवुट्टि वेयालिं अद्धवेयालि. ओसोवणि तालग्घाडणि सोवागिं सोवारिं दामिलिं कालिङ्गि