________________
११८२ __सुत्तागमे
[संतगडदसाओ सत्तावीसं वासा परियाओ विपुले सिद्धे १३ । एवं मेहे वि गाहावई रायगिहे नयरे बढ़ई वासाइं परियाओ विपुले सिद्धे १४ ॥ १४ ॥ (उ० प० अ० ए० व० ए० ख० ज०) तेणं कालेणं तेणं समएणं पोलासपुरे नगरे सि-रिवणे उजाणे, तत्य णं पोलासपुरे नयरे विजये नाम राया होत्या, तस्स णं विजयस्स रणो सिरीनाम देवी होत्या वण्णओ, तस्स - णं विजयस्स रण्णो पुत्ते सिरीए देवीए अत्तए अहमुत्ते नाम कुमारे होत्या सू-माले[.], तेणं कालेणं तेणं समएणं समण भगवं महावीरे जाव सि-रिवणे विहरइ, तेणं कालेणं तेणं समएणं समगस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभू(ई)ती जहा पण्णत्तीए जाव पोलासपुरे नयरे उच्च-जाव अडइ, इमं च णं अइमुत्ते कुमारे पहाए सव्वालंकारविभूतिए वहहिं दारए हिं]हि य दारिया-हि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिखुडे स(या)ओ गिहाओ पडिणिक्खमइ २ ता जेणेव इंदट्ठाणे तेणेव उवागए तेहिं बहहिं दारएहि य ६ संपरिबुडे अभिरममाणे २ विहरइ, तए गं भगवं गोयमे पोलासपुरे न-यरे उच्च जाव अडमाणे इंदट्ठाणस्स अदूरसामंतणं वीईवयइ, तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं बीईवयमाणं पासइ २ ता. जेणेव भगवं गोयमे तेणेव उवागए २ त्ता भगवं गोयमं एवं वयासी-के गं भंते ! तुम्भे ? किं वा अडह ?, तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी-अम्हे गं देवाणप्पिया । समणा निरगंथा इरियासमिया जाव बंभयारी उच्च-जाव अडामो, तए णं अइमुत्ते कुमारे भगवं गोयमं एवं वयासी-एह णं भंते ! तुव्भे (जणेव) जा णं अहं तु(ह)व्मं भिकग्वं द्वावेमीतिकटु भगवं गोयमं अंगुलीए गेहइ २ त्ता जेणेव सए गिहे तेणेव उवागए, तए णं सा सि-रिदेवी भगवं गोयमं एजमाणं पासइ २ त्ता हट्ठ० आसणाओ अमुढेइ २ त्ता जणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं तिक्खुत्तो आयाहि-णपयाहि० वंदइ० विउलेगं असण० जाव पडिविसज्जेइ, तए णं से अइमुत्ते कुमारे भगवं गोयम एवं वयासी-कहि णं भंते ! तुव्भे परिवसह ?, तए णं न] भगवं गोयमे अइमुत्तं कुमारं एवं बयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिए धम्मोवएसए भगवं महावीरे आइगरे जाव संपाविउकामे इहेव पोलासपुरस्स न-रस्स बहिया सिरिवणे उज्जाणे अहापडिस्त्रं उरगहं उरिंगदिना मुनमेणं जाव भावेमाणे विहरइ, तत्य णं अम्हे परिवसामो, तए णं में अइमुत्ने कुमारे भगवं गोयम एवं वयासी-गच्छामि णं भंते ! अहं