________________
११८३
व० ६ अ० १६]
सुत्तागमे तुम्भेहिं सद्धिं समणं भगवं महावीरं पायवंदए, अहासुहं०, तए णं से अइमुत्ते कुमारे भग(व)वया गोयमेणं सद्धि जेणेव समणे (भ०) महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहि-णपयाहिणं करेइ २ त्ता वंदइ जाव पन्जुवासइ, तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए जाव पडिदंसेइ २ त्ता संजमेणं तव० विहरइ, तए णं समणे भगवं महावीरे अइमुत्तस्स कुमारस्स तीसे य धम्मकहा, तए णं से अइमुत्ते (कु०) समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्ठ० जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिया! मा पडिवंधं [करेह], तए णं से अइमुत्ते [कुमारे] जेणेव अम्मापियरो तेणेव उवागए जाव पव्वइत्तए, अइमुत्तं कुमारं अम्मापियरो एवं वयासी-बाले-सि जा(ता)व तुमं पुत्ता ! असंयुद्ध-सि० किं णं तुमं जा(णा)णसि धम्म?, तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी-एवं खलु (अहं) अम्मयाओ । जं चेव जाणामि तं चेव न जा(या)णामि जं चेव न जा-णामि तं चेव जाणामि, तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी-कहं णं तुमं पुत्ता । जं चेव जा-णसि जाव' तं चेव जा-णसि ?, तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासीजाणामि अहं अम्मयाओ! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मयाओ! काहे वा कहिं वा कहं वा केचिरेण वा?, न जाणामि-अम्मयाओ ! केहि कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्स देवेसु उववजंति, जाणामि णं अम्मयाओ। जहा सएहि कम्माययणेहिं जीवा नेरइय[0] जाव उववजति, एवं खलु अहं अम्मयाओ। जं चेव जाणामि तं चेव न जा-णामि जं चेव न जा-णामि तं चेव जाणामि, इच्छामि णं अम्मयाओ। तुन्भेहि अभYण्णाए जाव पव्वइत्तए, तए णं तं अइमुत्तं कुमार अम्मापियरो जाहे नो संचाएंति वहूहि आघव० तंइच्छामो ते जाया ! एगदिवसमवि रा(ज)यसिरिं पासेत्तए, तए ण से अइमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिठ्ठइ अभिसेओ जहा महावलस्स निक्खमणं जाव सामाइयमाइयाई अहिजइ वहूइ वासाइं सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे १५ । (उ० सो० अ० ए० ख० ज०) तेणं कालेणं तेणं समएणं वा(बा)णारसीए नयरीए काममहावणे उजाणे, तत्य णं वाणारसी(इ)ए अलक्खे नाम राया होत्था, तेणं कालेगं तेणं समएणं समणे जाव विहरइ परिसा निग्गया, तए णं [से] अलक्खे राया इमीसे कहा।