________________
लभ जोगी असणे जेणेव स महावीरेण
च० ६ अ० १३] सुत्तागमे
११८१ डहरा य महल्ला य जुवाणा य एवं वयासी-इमे-णं मे पिता-मा(र)रिए [माता मारि-या] भाया० भगिणी० भजा० पु(त्त)त्ते० धूया० सुहा० इमेण मे अण्णयरे सयणसंबंधिपरियणे मारिएत्तिकटु अप्पेगइया अक्कोसंति अप्पेगइया हीलंति निंदति खिसंति गरिहंति तज्नेति तालेंति, तए णं से अजुणए अणगारे तेहिं वहहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आ-तो-सिजमाणे जाव तालेजमाणे तेसिं मणसा-वि अपउस्समाणे सम्मं सहइ सम्मं खमइ तितिक्खइ अहियासेइ सम्म सहमाणे० रायगिहे नयरे उच्चणीयमज्झिमकुलाई अडमाणे जइ भत्तं ल-हइ तो पाणं न लभइ जइ पाणं तो भत्तं न लभइ, तए णं से अजुणए (अ०) अदीणे अविमणे अकलुसे अणाइले अविसा(ई)दी अपरितंतजोगी अडइ २ ता रायगिहाओ न-गराओ पडिणिक्खमइ २ त्ता जेणेव गुणसिलए उजाणे जेणेव समणे भगवं महावीरे जहा गोयमसामी जाव पडिदंसेइ २ ता समणेणं भगवया महावीरेणं अब्भणुण्णाए अमुच्छिए ४ विलमिव पण्णगभूएणं अप्पाणेणं तमाहारं 'आहारेइ, तए णं समणे भगवं महावीरे अन्नया (क०) राय०, पडिणिक्खमइ २ त्ता बहि जण विहरइ, तए णं से अजुणए अणगारे तेणं ओ(उ)रालेणं (वि०) पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे वहुपुण्णे छम्मासे सामण्णपरियागं पाउणइ, पाउणित्ता] अद्धमासियाए संलेहणाए अप्पाणं झूझु]सेइ [२ ता] तीसं भत्ताइं अणसणाए छेदेइ २ त्ता जस्सट्टाए कीरइ जाव सिद्धे ३ ॥ १३ ॥ (उ० च० अ० ए० ख० ज०) तेणं कालेणं तेणं समएणं रायगिहे न-गरे गुणसिलए उजाणे (तत्थ णं) सेणिए राया कासवे नाम गाहावई परिवसइ जहा म-काई, सोलस वासा परियाओ विपुले सिद्ध ४ । एवं खेमए-s-वि गाहावई, नवरं का(ग)यंदी नयरी सोलस वासा परियाओ विपुले पव्वए सिद्धे ५ । एवं धिइहरे-वि गाहावई का(म)यंदीए नयरीए सोलस वासा परियाओ (जाव) विपुले सिद्धे ६ । एवं केलासे-वि गाहावई नवरं सागेए नयरे बारस-वासाई परियाओ विपुले सिद्धे ७, एवं हरिचंदणे-वि गाहावई साएए बारस-वासा परियाओ विपुले सिद्धे ८ । एवं वारत्तए-वि गाहावई नवरं रायगिहे नगरे वारस-वासा परियाओ विपुले सिद्ध ९ । एवं सुदंसणे-वि गाहावई नवरं वाणिय[]गामे नयरे दूइपलासए उजाणे पंच-वासा परियाओ विपुले सिद्धे १० । एवं पुण्णभद्दे-वि गाहावई वाणिय-गामे नयरे पंचवासा परियाओ विपुले सिद्ध ११ । एवं सुमणभद्दे-वि गाहावई सावत्थीए नयरीए बहुवा(स-सा)साइं परि० सिद्धे १२ । एवं सुपइट्ठ-वि गाहावई सावत्थीए नयरीए