________________
१३६०
सुत्तागमे
[ उवासगदसाओ
कालं किच्चा सोहम्मे कप्पे अरुणवडिसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवसाई ठिई | महाविदे - हे वासे सिज्जिहि ॥ ६८ ॥ निक्लेवो । सत्तमस्स अंगस्स उवासगदसाणं अट्ठमं अज्झयणं समत्तं ॥
नवमस्त उक्खेवो । एवं खलु जम् (बु) बू । तेणं काळेणं तेणं समएणं सावत्थी नयरी | कोट्ट (ग) ए उजाणे । जियसत्तू राया । तत्थ णं सावत्यीए नयरीए नन्दिनीपिया नामं गाहावई परिवसर, अड्ढे । चत्तारि हिरण्णकोडीओ निहागपरत्ताओ, चत्तारे हिरण्णकोडीओ वु-ढिपत्ताओ, चत्तारि हिरण्यकोडीओ पवित्थरपउत्ताओ, चत्तारि क्या दसगोसाहस्सिएणं वएणं । अस्सिणी भारिया । सानी समोसढे । जहा आणन्दो तहेव गिहिधम्मं पडिवज्जइ । सानी बहिया ( बिहार ) विहरइ । नए णं से नन्दिणीपिया समणोवासए जाए जाव विहरड़ । तए णं तस्न नन्द्रिणीपियस्त समणोवासयस्स बहूहिं सीलव्वयगुण [0] जाव भावेमाणस्स चोइस संबच्छराई वक्कन्ताई । तव जे पुनं ठवेइ, धम्मपण्णत्ति, वीसं वासाई परियागं, नाणत्तं अरुणगवे विमाणे उवत्राओ । महाविदे हे वासे सिज्जिहि ॥ ६९ ॥ निक्खेवों ॥ सत्तमस्त अंगस्स उवासगदसाणं नवमं अज्झयणं समत्तं ॥
दसमस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सम्वत्थी न-यरी | कोट्टए उजाणे । जियस तू राया । तत्थ णं सावत्थीए नयरीए कालिही पिया नामं गाहावई परिवसइ | अड्ढे दित्ते । चत्तारि हिरण्गकोडीओ निहाणपत्रत्ताओ, चत्तारि हिरण्गकोडीओ वुढिपत्ताओ, चत्तारि हिरण्गकोडीओ पवित्र उत्ताओ । चत्तारि क्या दसगोसाहस्सिएणं वएणं । फग्गुणी भारिया | सानी समोस-दे । जहा आणन्दो त ( ह ) हेव गिहिवम्मं पडिवज्जइ, जहा कामदेवो तहा जेहूं पुत्तं ठवे (इ) ता पोसहसालाए समणस्स भगवओ महावीरस्स वम्मपण्णत्ति उवसम्प जित्ताणं विहरड़ | नवरं निस्त्रसग्गाओ एकारस-वि उवासगपडिमाओ तहेव भाणियव्वाओ । एवं कामदेवगमेणं नेयव्वं जाव सोहम् मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओ माई ठिई, महाविदे हे वासे तिज्निहि ॥ ७० ॥ (०) || सत्तमस्स अंगस्स उवासगदसाणं इसमें अज्झयणं समन्तं ॥ दसण्ह-वि पणरसमे संवच्छरे वमाणाणं चिन्ता | दसह वि वीसं वासाई समणोवासयपरियाओ । एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्त अङ्गस्स उवासगदसाणं अयमठ्ठे पण्णत्ते ॥ ७१ ॥ उवासगदसाओ समत्ताओ । उवासगदसाणं सत्तमस्स अगस्स एगो सुयखन्धो दस अज्ञ्जयणा एकसरगा दसनु चैव दिवसे उद्दिरिसज्जति तओ सुयखन्धो समुद्दित्सिज्जइ अणुण्गविज्जइ दोसु दिवसेन अङ्गं तहेव ॥